Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 54
________________ अथ चैकस्मिन् गहनप्रदेशे तेनैका रमणीया देवकुलिका दृष्टा । तस्यां कुलिकायां । * तस्य वनस्य स्वामिनो, भक्तिमतां प्रत्यक्षस्य, वरयक्षस्य प्रतिमा प्रतिष्ठिताऽऽसीत् । तस्या दर्शनं कृत्वा ततोऽप्यग्रे गतः सन् नाऽतिदूरप्रदेशे सोऽतिसुगन्धं गन्धं प्रसरन्तं सत्यापितवान् । गन्धमाघ्राय तेन चिन्तितं, 'ननु श्रीचन्दनस्याऽयं गन्धः, किन्तु कुतस्त्योऽयं ? आम्, ज्ञातं, - नूनमत्र चन्दनद्रुमेण भवितव्यम् । किन्तु कथं ज्ञातव्यं यदयमेव चन्दनवृक्ष इति ? यतस्तस्य परिमलेन सर्वेऽप्येते परिवासिताः स्युः ! ... हुं ज्ञातं, चन्दनवृक्षस्य लक्षणमेतद् यत्तत्र विषधरास्तत्सुरभिमोहिता नितरां निवसन्ति । अतः स एव वृक्षोऽन्वेष्टव्यो मया ।' ततश्च स , सूक्ष्मतया सर्वत्र निरीक्षमाणः सर्वत्राऽपि वनखण्डे भ्राम्यति स्म । एतावतैकस्मिन् स्थाने छ नानाविधैः पन्नगैः परिकरितं नयनमनोहरमेकं महान्तं वृक्षं दृष्ट्वा प्राप्तौऽसौ तत्र । ततो निर्भीकत्वादत्युत्तमसत्त्वसाहसयुक्त्वाच्च तेन ते स्फुरन्तो विषधराः पुच्छेनैव गृहीत्वा दूरं प्रक्षिप्ताः । 'व्यन्तरवनमिदम्' इति कृत्वा केनाऽपि तत्र वने वृक्षाणां छेदनं सो कृतमासीत्, किन्त्वयमत्युत्कटसत्त्वशालित्वात् तस्यैव वृक्षस्य शाखैकदेशं छिनत्ति स्म । ततस्तस्याः खण्डान् कृत्वा रज्ज्वा बद्ध्वा च सन्तुष्टहदयो नगराभिमुखं प्रचलितः । यावत् स पुरीसमीपं प्राप्तस्तावत् तु गतप्रतापनृपतिरिव शीतलकरो दिनकरोऽस्तमयगिरिशिखरं प्राप्तः । * क्षणमात्रेणैव तमःसाम्राज्यं सर्वत्र प्रसृतम् । नगरद्वाराणि च झटिति सर्वाण्यपि पिहितानि । - तस्या नगर्या अयं कल्प आसीद् यदनुद्गते सूर्ये किल शाकिनीभयेन नगरीद्वाराणि नैवोद्धाट्यन्तेश्री इति । वत्सराजकुमारस्तदैव तत्र प्राप्तः । किन्तु द्वाराणि तु पिहितान्यासन् । अतस्तेन चिन्ततं, in 'ननु कुत्र यापनीया रात्रिः ? द्वाराद् बहिर्गृहाणि सन्त्येव किन्तु तत्र वस्तुं न शक्यं, । स यतश्चन्दनखण्डानां गन्धोऽत्युत्कटोऽस्ति । शीतकालश्चाऽयमतीव दारुणोऽस्ति । कुत्र गन्तव्यम् ? .... आम् ! तत्रैव देवकुले गमिष्यामि ।' इति विनिश्चित्य स पुनरपि तस्यामेवाऽटव्यां प्राप्तः । पर हस्तस्थं चन्दनखण्डबन्धमेकस्मिन् तरौ स्थापयित्वा कुठारं च सहैव गृहीत्वा स देवकुलिकां R प्रविष्टः । ततस्तस्याः कपाटौ पिधायैकत्र देशे च स्वीयमुत्तरीयवस्त्रं प्रसार्य प्रसुप्तोऽसौ । मध्यरात्रे एकाऽत्यद्भुताऽऽश्चर्यकरी च घटना घटिता । ___अत्रैव जम्बूद्वीपे भरतक्षेत्रे मध्यभागे वैताढ्याभिधो नगवरोऽस्ति । तत्र दशाधिके । - शते नगरेषु विद्याधरा निवसन्ति । अथ तेषामेव विद्याधराणां कुमार्यः काश्चिद् विद्याधर्यः । क्रीडार्थं रम्ये एकस्मिन् विमाने उपविश्य तत्रैव देवकुलिकायाः समीपे प्राप्ताः । तत्र च विजनं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98