Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
शीला
(इङ्गितं कृत्वा) आम्, करिष्यामि । 'गुणसुन्दरी श्वः प्रातः दशवादनेऽत्राऽऽगन्तव्यम् ।
(पटीक्षेप :)
-
तृतीयं दृश्यम्
(द्वितीयदिने नियतकाले तं युवानं प्रतीक्षमाणा शीलया सह गुणसुन्दरी गवाक्षे स्थितवती) 'गुणसुन्दरी इदानीमेव स वैद्यराज आगमिष्यति । ततः......
राहुल:
(उच्चैर्गायति) प्रियतमे गता क्व त्वमाधारः खलु को मम ।
कं कथयानि निष्पुण्यः करवाणि किमद्य रे ॥
'गुणसुन्दरी
(सानन्दं हस्तेन निर्दिश्य) पश्य, पश्य । एष एव मे वैद्यराजः । द्रुतं गच्छ ।
तमानय ।
शीला गुणसुन्दरी शीला
(साश्चर्यं) अहो ! एष: ? (अवाक् भुवि नेत्रं कृत्वा स्थितवती ) कथं न वदसि ?
( क्षणं तूष्णीं स्थित्वा) भो ! एतत् कार्यं कर्तुं न समर्थाऽहम् ।
गुणसुन्दरी
( साक्रोशं) किमेष एव ते शपथ: ? किमेतावानेव विश्वासः ? अस्तु, अधुनैव गच्छ । मम कृते विषमानय ।
(विषेणैषा किं करिष्यति ? यदि कदाचिदसह्यव्याकुलत्वेन विषपानं कुर्यात्तदा
-
-
-
शीला
गुणसुन्दरी शीला
-
Jain Education International
-
तेषां जिह्वायां कण्डूयनं भवति । अतो यदि त्वयि कार्यकरणस्य सामर्थ्यं स्यात्तदैव कथय ।
-
11
मम शिरसि कलङ्कमापतेत् ! इति विमृशती)
स्वामिनि ! चिन्तां मा कार्षीत् । कार्यं दुष्करमस्ति, तथाऽपि प्रतिज्ञाबद्धाऽहं तत्कार्यं साधयिष्याम्येव ।
तर्हि सत्वरं गच्छ ।
ओम् गच्छामि ।
(सोपान श्रेण्या निःसरति)
५७
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98