Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 72
________________ शीला (इङ्गितं कृत्वा) आम्, करिष्यामि । 'गुणसुन्दरी श्वः प्रातः दशवादनेऽत्राऽऽगन्तव्यम् । (पटीक्षेप :) - तृतीयं दृश्यम् (द्वितीयदिने नियतकाले तं युवानं प्रतीक्षमाणा शीलया सह गुणसुन्दरी गवाक्षे स्थितवती) 'गुणसुन्दरी इदानीमेव स वैद्यराज आगमिष्यति । ततः...... राहुल: (उच्चैर्गायति) प्रियतमे गता क्व त्वमाधारः खलु को मम । कं कथयानि निष्पुण्यः करवाणि किमद्य रे ॥ 'गुणसुन्दरी (सानन्दं हस्तेन निर्दिश्य) पश्य, पश्य । एष एव मे वैद्यराजः । द्रुतं गच्छ । तमानय । शीला गुणसुन्दरी शीला (साश्चर्यं) अहो ! एष: ? (अवाक् भुवि नेत्रं कृत्वा स्थितवती ) कथं न वदसि ? ( क्षणं तूष्णीं स्थित्वा) भो ! एतत् कार्यं कर्तुं न समर्थाऽहम् । गुणसुन्दरी ( साक्रोशं) किमेष एव ते शपथ: ? किमेतावानेव विश्वासः ? अस्तु, अधुनैव गच्छ । मम कृते विषमानय । (विषेणैषा किं करिष्यति ? यदि कदाचिदसह्यव्याकुलत्वेन विषपानं कुर्यात्तदा - - - शीला गुणसुन्दरी शीला - Jain Education International - तेषां जिह्वायां कण्डूयनं भवति । अतो यदि त्वयि कार्यकरणस्य सामर्थ्यं स्यात्तदैव कथय । - 11 मम शिरसि कलङ्कमापतेत् ! इति विमृशती) स्वामिनि ! चिन्तां मा कार्षीत् । कार्यं दुष्करमस्ति, तथाऽपि प्रतिज्ञाबद्धाऽहं तत्कार्यं साधयिष्याम्येव । तर्हि सत्वरं गच्छ । ओम् गच्छामि । (सोपान श्रेण्या निःसरति) ५७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98