Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 66
________________ - गुणसुन्दरी - कथं तहि नाऽत्राऽऽगच्छसि ? बहुकालतः प्रतीक्षेऽहम् । S शीलसुन्दरी - अस्तु, अस्तु । तव स्वास्थ्यं न समीचीनं वर्तते, इति मया श्रुतम् । अतः कथय, किं जातम् ? (गुणसुन्दरी तूष्णीं तिष्ठति ।) - शीलसुन्दरी - भो ! कथं न वदसि ? किं मयि न विश्वसिषि ? KE गुणसुन्दरी - न, न । किमपि नास्ति । शीलसुन्दरी - भगिनि ! चिन्ता माऽस्तु । स्यानाम किमपि निःशङ्कं कथय । (गुणसुन्दरी तस्या अङ्के वदनं संस्थाप्य रोदिति) AC शीलसुन्दरी - (पृष्ठे हस्तं प्रसारितवती) किमर्थं रोदिषि त्वम् ? KE गुणसुन्दरी - (रुदती) सखि.... सखि.... मच्चित्तेऽधुना निरन्तरं ग्लानिर्वर्तते । Sha शीलसुन्दरी - (आश्वसिति) कथं चित्ते ग्लानिर्वर्तते ? ANS गुणसुन्दरी - (सलज्जं) सखि ! मम गुणसागरस्य काऽपि कुशलवार्ता नास्ति । तस्य । स्मरणं मां दुःखयति । वियोगस्य वेदनातोऽहं निद्रातुमपि न शक्नोमि भोक्तुमपि च न शक्नोमि । AND शीलसुन्दरी - (विहस्य) हन्त ! अलं रोदनेन । अयि ! पुरुषा भ्रमरवृत्तयः सन्ति । अतो यत्र कुत्रचिदपि गच्छेयुः तत्राऽनुकूलसुखसाधनानि प्राप्नुवन्त्येव ते । न तु ) परदेशे गतवन्तः पुरुषा पूर्वानुभूतसुखं स्नेहिजनान् च स्मरन्ति । एष एव बना पुरुषाणां स्वभावोऽस्ति । अतश्चिन्तयाऽलम् । ( गुणसुन्दरी - न, न, मैवं वद । . शीलसुन्दरी - सखि ! प्रेमशून्येनैतादृशेन पत्या किम् ? अहं प्रेम-वात्सल्यनिधिना नवयूना सुरूपेण चाऽन्यपत्या सह सम्बन्धं कारयिष्यामि । ___ (मध्ये एव कर्णयोर्हस्तौ पिधाय) गुणसुन्दरी - हा, हा, अश्राव्यं किं श्रावयति । जगति सर्वे पुरुषा ईदृशास्तुच्छाः स्युः। श्री किन्तु नैवैष मदीयः पतिरेतादृशः । अत इतः परं कदाऽप्येवं मा वादीः । बीस रूपसुन्दरी - (गृहं प्रविशती गुणसुन्दरीमुद्दिश्य) पूर्वभवे सा कस्मादपि पुरुषात् कस्या । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98