Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रथमं दृश्यम् )
(कार्पासनिर्मितायां कोमलशय्यायां हस्तोपरि वदनं संस्थाप्य पत्युरागमनं प्रतीक्षमाणा ड दीनवदना चिन्ताक्रान्ता गुणसुन्दरी उपविष्टा वर्तते । तदा द्वारे 'जय जिनेन्द्र !' इति श्रूयते)
गुणसुन्दरी - जय जिनेन्द्र !, कोऽस्ति ? श्री रूपसुन्दरी - अहम् । रूपसुन्दरी । INS गुणसुन्दरी - अहो ! आगच्छ, आगच्छ । किं कुशलिनी ? IC रूपसुन्दरी - आम, आम् । किन्तु कथं त्वमेवं दीनमनस्का दृश्यसे ?
गुणसुन्दरी - न किमपि । एवमेव । NS रूपसुन्दरी - न हि, सखि ! किमपि निहुषे त्वम् । सत्यं वद । ( गुणसुन्दरी - अद्य मम स्वास्थ्यं समीचीनं नास्ति । रूपसुन्दरी - अस्तु, त्वमद्य विश्राम्य । श्वरागमिष्यामि । .
(सा गच्छति ।) गुणसुन्दरी - (स्वगतम्) किं करवाणि ? न कस्मिन्नपि कार्ये मनो व्यापृतं भवति । हृदये
वियोगस्य तीव्रवेदनामनुभवामि । हन्त ! न कोऽप्यत्र मे आधारोऽस्ति । एतां वेदनां कस्मै निरूप्य मनोभारं न्यूनीकुर्याम् । (शयने पतति ।)
(बहिः पादध्वनिः श्रूयते ।) ६ गुणसुन्दरी - कोऽस्ति ? PP शीलसुन्दरी - जय जिनेन्द्र ! Sipo गुणसुन्दरी - जय जिनेन्द्र ! अहो ! त्वम् ! आगच्छ, आगच्छ । (आसन्दमुद्दिश्य) अत्रोपविश ।
(सोपविशति ।) | गुणसुन्दरी - किं भो ! तव तु दर्शनमेव नास्ति । कुत्र गतवत्यासीः ? II शीलसुन्दरी - न कुत्राऽपि । अत्रैवाऽस्मि किल ।
५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98