Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 50
________________ कथं भवत्या तानि तानि दुःखानि सहिष्यन्ते ? अतोऽत्रैव सुखं तिष्ठतु ।' 'पुत्र ! मा वोच एवम् । त्वं यदि मम पार्वेऽसि तदा किं दुःखं मम ? तथा र परिजनोऽपि भविष्यति अस्माभिः सह । अतो न काऽपि चिन्ताऽस्ति मम ।' इत्येवं धारिणीदेव्याऽतिनिर्बन्धे कृते वत्सराजेन तदङ्गीकृतम् । ततश्च कुमारस्तन्माता मातुःष्वसा च समग्रेण दासादिपरिजनेन वाहनैश्च सह प्रस्थिताः । म V एतज्ज्ञात्वा देवराजो नृपो झटित्यागत्य परिजनं वारयन् रोषेणोक्तवान् - 'अनेन समं यः Me कश्चिदपि यास्यति तस्य प्राणानेव ग्रहीष्यामि ।' एतच्छ्रुत्वा वत्सराजेन स्वयमेव सर्वेऽपि Ka दासादयः प्रतिनिवर्तिताः । एतावता देवराजेन वाहनान्यपि निवारितानि । एतद् विलोक्याऽपि क्षोभमप्राप्ते द्वे अपि भगिन्यौ कुमारेण सह पादचारेणैव म * गन्तुमारब्धे । ताभ्यां किञ्चित् सम्बलं पिटके स्थापयित्वा शीर्षे धृतमासीत् । एतद् व्यतिकरं - - दृष्ट्वा समस्तेऽपि नगरे जनेषु हाहाकारः समुच्छलितः । तादृशः कोऽपि जन एव नाऽऽसीत् । तत्र यस्य नयने गलदश्रुणी न सञ्जाते । यत्र तत्र च करुणापूर्णानि वचांसि श्रूयन्ते स्म यथा __'अहो ! अद्येदं नगरं नितरामनाथं जातम् । श्रीवीरसेननृपस्त्वद्यैव मृत इतीव NB प्रतिभाति । नूनमधन्यमिदं नगरं निर्भाग्यशेखराश्च वयं यदीदृशेन पुरुषरत्नेन मुच्यामहे । से अथवाऽप्युचितमेवेदं यतः कल्पवृक्षः कदाचिदपि दुरदृष्टवतां स्थिरो नैव भवति......' । इत्येवमादीनि विलापवचनान्याकर्णयन्तस्त्रयोऽपि ते चलन्तः कण्टक-कर्करादीन् । विषहमाणाश्च दुर्गमपथान् नदी-पर्वतादींश्च विलय तद्देशसीमामतिक्रम्याऽवन्तिदेशं प्राप्ताः । तत्राऽपि च विहरन्तस्ते सुरम्यां क्षिप्रातटिनीतटोपशोभितां पुर्यग्रगण्यामुज्जयिनीपुरीं प्राप्ताः । क्रमशः । तत्र च स्वीयसौहार्देनाऽजातशत्रुरपि जितशत्रुप नृपतिः शासनं कुरुते स्म । तस्य चाऽग्रमहिषी रूपेण कनकाभा गुणैश्च श्रियः सदृशी कनक माऽऽसीत् । यत्र चाऽर्थिन: र कदापि न याचन्ते, कलङ्कस्तु निशाकरे एवाऽस्ति, विवादास्तु पण्डितसभास्वेव जायन्ते, कलहस्तु बालक्रीडास्वेव भवति तादृश्याः पुर्या बहिरुद्याने वृक्षस्य च्छायायां विश्रामार्थं । त्रयोऽप्युपविष्टाः । तावता धारिणीदेवी चिन्ताकुलहृदया सञ्जाता । विकल्पैस्तस्याश्चित्तं दुःखितं । V जातम् - 'हा हताश ! हतविधे ! तव मनसि किमेतत् समागतं येन त्वयाऽस्माकमीदृशी ३५ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98