________________
More वाचकानां प्रतिभावः ..
)
A
संपादकमहोदय !
सञ्चिकाऽतीव सुन्दरमास्ते । रघुवंशः टीकया सह पठितः । आगामिसञ्चिकां प्रतीक्षे।
वेङ्कटरामु ३१७, ७ मेइन् नागेन्द्र कालोनी, बेंग्लूर-५६००५०
मान्यवर्याः,
नमस्कारः ।
पत्रिकायाः चतुर्दशाङ्को मया पठितः । प्रास्ताविकं तु शोभनं भवत्येव परं प्रास्ताविकमिदमतीव शोभनम् । यत: 'सुनामी' रूपेण प्रकृत्या दत्तः सङ्केतोऽस्माकं ध्यानमाकृषति । किं बोधयत्ययं सुनामीकाल इत्यस्मिन् विषये सम्यग् विवेचनं कृतमस्ति । इतोऽप्यस्याऽङ्कस्य रघुवंशद्वितीयसर्गटीका मह्यमतीवाऽरोचत । पठित्वा मनः प्रसन्नं जातम् । इयं टीका मत्सदृशानां छात्राणां कृते न केवलं ज्ञानदायिनी, अपि तु परीक्षायामङ्कदायिनी व्याकरणज्ञानपरिमार्जिन्यपि अस्ति । व्याकरणसूत्रोल्लेखेन टीकायाः शोभा वृद्धिमुपैति । एतादृशी टीकाऽऽगामिन्यङ्केऽपि भवेत्, इत्यहं कामये ।
रामविकाशमिश्रः पाइबिगहा, गया (बिहार)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org