________________
वाचकानां प्रतिभावः
नन्दनवनकल्पतरुसम्पादिके कीतित्रयि ।
स्वीकरोतु मम साभिनन्दनं वन्दनम् ।
नन्दनवनकल्पतरोः चतुर्दशोऽङ्कोऽधिगतो मुन्द्रानगरे भवत्कृपाप्रसादरूपेण ।
"भगवन् ! समेषां सन्मतिं दद्याः" इति प्रास्ताविकं समयोचितम् । 'सहसा विदधीत न क्रियाम्' नाटिकां पठित्वा मनसि हर्षोल्लासो जातः । मम महाविद्यालये करिष्यामि अस्य नाट्यप्रयोगमिति मनःसंकल्पो जातः ।
मुनिधर्मकीर्तिविजयसम्पादिता आचार्यश्रीविजयनेमिसूरिविरचिता 'रघुवंश-द्वितीयसर्गटीका' अभ्यासपूर्णा मनोरम्या च । विविधा-भ्याससन्दर्भसहिता विशदा तात्पर्यबोधिनी मर्मग्राहिणी चाऽस्ति । मुनिरत्नकीर्तिविजयकथिता आस्वादानुगता कथा रम्या वर्तमान-समयानुरूपा च । धर्मवर्णजातिभेदं विस्मृत्य सेवाधर्मो ह्याचरणीय इत्युपदेशने मुनिना सम्यगोपदेशः कृतः ।
अन्यान्यतीव सुन्दराणि पुष्पाणि सन्ति कल्पतरोरुपरि । भवतु, अस्याः पत्रिकायाः प्रकाशनं सततं कामयेऽहम् । ।
IMWARA
EM
ant
भवदीयः
डॉ. कान्तिगोरः
MARAamirmiY
JAN
.
.
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org