Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
R) ग्रन्थोऽपेक्ष्यते । 'अथर्ववेदे रोगोपचारः' इत्यादिका लेखा ग्रन्थकृतो वैदिकं वैदुष्यं प्रकाशयन्ति। Va
वर्तमानभारतस्य विभिन्नक्षेत्रेषु संस्कृतस्य स्थितिः, तस्य प्रचाराय प्रसाराय चोपायाः' इति - Bा लेखः तस्य संस्कृतं प्रति निष्ठां चिन्तां च सम्यक् प्रस्तौति । स सत्यं वक्ति - 'वस्तुतो यदि B)संस्कृतं सुरक्षितं तर्हि संस्कृतिः सुरक्षिता । अतः स्वत्वरक्षायै प्रत्येकहिन्दुबालस्य कृते 6
प्राथमिककक्षात एव संस्कृताध्ययनस्याऽनिवार्यत्वं विधेयम् ।' (तत्रैव, पृ. १४३) । किन्तु, lea
यदा संस्कृतेन लब्धाजीक अपि विद्वांसः स्वबालान् संस्कृतं न पाठयन्ति, तर्हि क/ संस्कृतस्याऽनिवार्यत्वे कः प्रयतेत ?
विविधविधसाहित्यविलसितः 'साहित्यसुरभिः' इति ग्रन्थः सर्वैः संस्कृतप्रणयिभिः संग्राह्योऽध्येतव्यश्च । ग्रन्थकारस्य स्वसंस्कृतिनिष्ठापरकमेकं पद्यमुदाहरता विरम्यते ।।
'मातृभूमेः सेवनादथ कथं यूयं भवथ विमुखाः ? देशवासिविपत्तिनाशं कर्तुमधुना भवथ प्रमुखाः । दीनहीनविपन्नपार्वे कुशलपृच्छायै न याताः ? न यूयं रुदतां जनानाम श्रुपौञ्छणपरा जाताः ? भरतभूमि कथमिमां मुस्लिमाधीनां कर्तुमिच्छथ ?
भारतं भो ! हिन्दुराष्ट्रं कथं नो निर्मातुमिच्छथ ?' (तत्रैव, पृ. ११६)
(धर्मनिरपेक्षतादिशि अत्र प्रयुक्तं 'हिन्दुराष्ट्रम्' इति पदं साम्प्रदायिकं भावमुद्बोधयति। B/ अतश्चिन्त्यम् ।) जयतु संस्कृतं संस्कृतिश्च ।
पुराणोदकभूमिष्ठाः, सर्वर्तुषु च शीतलाः । ये देशास्तेषु जायन्ते, श्लीपदानि विशेषतः ।
(आचाराङ्गटीका
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98