Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 18
________________ जलधिगभीरहृदस्ते, सत्पुरुषाः सन्ति सर्वसमचित्ताः । निर्गुणमपि निजरक्तं, भक्तं ते तारयन्त्येव ॥२१॥ अपरं किं मे प्रार्थ्यं, भुवने निखिले त्वदीयसेवातः । स्वर्धेनौ लब्धायां, किमन्यदवशिष्यते लभ्यम् ॥२२॥ त्वदर्शनलाभेन, नष्टं मिथ्यात्वमन्धतमसं मे। जातच सुप्रभातं, सम्यक्त्वार्कः समुज्ज्वलितः ॥२३॥ नाउरत्यथ मे भवभीति-र्मृत्युजराव्याधिदुःखमपि नष्टम् । प्रकटितमन्तोतिः, परमानन्दश्च सम्प्राप्तः ॥२४॥ कामं नमाम्यहं स्वं, वितरामि सहस्रशो यशोवादान् । यदमितफलदातुरतव, समागमो यस्य मे जातः તારી इति देवोऽर्हन्नीतः, स्तुतिमार्यापञ्चविंशिकायोगात् । गुरुनेमिसूरिविजया-मृतदेवपदाब्जभृङ्गेण ॥२६॥ N MAN । त्रिदोषो जायते यक्ष्मा, गो हेतुचतुष्टयात् । वेगरोघात् क्षयाच्चैव, साहसाद्विषमाशनात् ।। (आचाराङ्गटीका) PAGAUMWOMANANA MPucapana Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98