Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
7 बन्धनेऽपि तु निर्बन्धनेऽस्तीति ।
बन्धो ! कश्चन गूर्जरराज्यान्तर्गतः सौराष्ट्रनामप्रदेशोऽस्ति । स प्रदेशस्तु सर्वैरपि सो । विदितोऽस्ति । अस्यां भुवि श्रेष्ठतमाः साधवः कवयः साहित्यकाराश्च संजाताः सन्ति । अत्रैव
" विश्रुताः शूराः लुण्टाकाश्चाऽप्यजनिषत । अस्यां भूमावेवैतादृशं सत्त्वं निहितमस्ति, कार - येनाऽत्रोत्पन्नानां जनानां नैतिकता शौर्यं स्वाभिमानः पापभीरुतौदार्यं सारल्यं चेत्यादिका गुणा
रुधिरगता एव सन्ति । तत्राऽप्यत्राऽऽतिथ्यभावना तु सहजा विशेषतो विद्यते । ए कदाचिदप्यत्राऽऽगन्तुकः कश्चिदपि जनो निराहारो न स्वपिति । यस्य कस्यचिदपि गृहात्
तकं दुग्धमपूपश्चेत्यादिकं भोजनं त्ववश्यंतया प्राप्यते तेन । 'एष कः ? कुत आगतः ?
कथमागतवान् ?' इति कदाचिदपि न विचारयन्त्यत्रत्या जनाः । एतदेवाऽस्या भूमेौरवमौदार्य र चाऽस्ति । वयं तु साधवः स्मः, अतो वयं निखिलेऽपि भारतदेशेऽत्र तत्र सर्वत्रैवाऽटामः । । किन्त्वेतादृशं हृदयस्य प्रेमोष्मभृतं माधुर्यपूर्णं चाऽऽतिथ्यं न कुत्रचिदपि दृष्टं प्राप्तं वा ।
अत्रत्यानां जनानामन्यदपि वैशिष्ट्यमस्ति यत्, साधुं दृष्ट्वा त्वरितमेव नमन्ति ते। - स साधुः कस्याऽपि धर्ममतस्याऽनुयायी स्यात्, किन्तु "साधूनां दर्शनं पुण्य"मित्येव मन्यन्ते ।
ते । तत एव कमपि कदाग्रहं विना साधुवेषं संप्रेक्ष्याऽत्रत्याः सर्वे जना नमस्यन्ति सत्कारयन्ति - " च । एतादृशी शुद्धधर्मभावनाऽपि सर्वत्र न दृश्यते ।
एको रमणीयः प्रसङ्गः पौन:पुन्येन स्मृतिपथमायाति ।
एकदा विहारं कुर्वन्तो वयं 'लींबडी'समीपस्थं 'टोकराला'ग्रामं गतवन्तः । तत्र न. जैनमतानुयायिन एकमपि गृहमासीत् । तस्मिन् ग्रामे एकस्य ठक्कुरस्य गृहमासीत् । तत्र - वयमुषिताः । अस्मान् दृष्ट्वा सर्वेऽपि कौटुम्बिकजना आगतवन्त उक्तवन्तश्च- आगम्यताम्, - आगम्यताम् । स्वागतं स्वागतम्, सातं वर्तते ? इति । क्षणेनैवाऽस्मभ्यो वस्तुं दत्तमपवरकद्वयम् । -
"अद्याऽस्माकं दिष्टं जागृतम् । भवादृशानां साधुपुरुषाणां पादरजसा नः सदनं पवित्रीभूतम् । - अद्याऽस्माकमुपरि भगवतः कृपादृष्टिरभूत्, इति मन्येऽहम् । भवतां पुण्यदर्शनेन समागमेन र र चाऽस्माकं पापं नष्टं भविष्यति" इत्यादिकं गद्गद्स्वरेण पुनःपुनर्वदति स्म स ठक्कुरः ।
तेषामेतादृशीं भावनां श्रद्धां च संवीक्ष्य मे मनः प्रफुल्लितमभूत् । अहं तस्य मुखभावानेव ) का मुहुर्मुहुनिरीक्षे स्म । मया व्याकृतम्- भो ! भवता तु निरन्तरं साधुजनानां सेवा क्रियते,
२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98