SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ 7 बन्धनेऽपि तु निर्बन्धनेऽस्तीति । बन्धो ! कश्चन गूर्जरराज्यान्तर्गतः सौराष्ट्रनामप्रदेशोऽस्ति । स प्रदेशस्तु सर्वैरपि सो । विदितोऽस्ति । अस्यां भुवि श्रेष्ठतमाः साधवः कवयः साहित्यकाराश्च संजाताः सन्ति । अत्रैव " विश्रुताः शूराः लुण्टाकाश्चाऽप्यजनिषत । अस्यां भूमावेवैतादृशं सत्त्वं निहितमस्ति, कार - येनाऽत्रोत्पन्नानां जनानां नैतिकता शौर्यं स्वाभिमानः पापभीरुतौदार्यं सारल्यं चेत्यादिका गुणा रुधिरगता एव सन्ति । तत्राऽप्यत्राऽऽतिथ्यभावना तु सहजा विशेषतो विद्यते । ए कदाचिदप्यत्राऽऽगन्तुकः कश्चिदपि जनो निराहारो न स्वपिति । यस्य कस्यचिदपि गृहात् तकं दुग्धमपूपश्चेत्यादिकं भोजनं त्ववश्यंतया प्राप्यते तेन । 'एष कः ? कुत आगतः ? कथमागतवान् ?' इति कदाचिदपि न विचारयन्त्यत्रत्या जनाः । एतदेवाऽस्या भूमेौरवमौदार्य र चाऽस्ति । वयं तु साधवः स्मः, अतो वयं निखिलेऽपि भारतदेशेऽत्र तत्र सर्वत्रैवाऽटामः । । किन्त्वेतादृशं हृदयस्य प्रेमोष्मभृतं माधुर्यपूर्णं चाऽऽतिथ्यं न कुत्रचिदपि दृष्टं प्राप्तं वा । अत्रत्यानां जनानामन्यदपि वैशिष्ट्यमस्ति यत्, साधुं दृष्ट्वा त्वरितमेव नमन्ति ते। - स साधुः कस्याऽपि धर्ममतस्याऽनुयायी स्यात्, किन्तु "साधूनां दर्शनं पुण्य"मित्येव मन्यन्ते । ते । तत एव कमपि कदाग्रहं विना साधुवेषं संप्रेक्ष्याऽत्रत्याः सर्वे जना नमस्यन्ति सत्कारयन्ति - " च । एतादृशी शुद्धधर्मभावनाऽपि सर्वत्र न दृश्यते । एको रमणीयः प्रसङ्गः पौन:पुन्येन स्मृतिपथमायाति । एकदा विहारं कुर्वन्तो वयं 'लींबडी'समीपस्थं 'टोकराला'ग्रामं गतवन्तः । तत्र न. जैनमतानुयायिन एकमपि गृहमासीत् । तस्मिन् ग्रामे एकस्य ठक्कुरस्य गृहमासीत् । तत्र - वयमुषिताः । अस्मान् दृष्ट्वा सर्वेऽपि कौटुम्बिकजना आगतवन्त उक्तवन्तश्च- आगम्यताम्, - आगम्यताम् । स्वागतं स्वागतम्, सातं वर्तते ? इति । क्षणेनैवाऽस्मभ्यो वस्तुं दत्तमपवरकद्वयम् । - "अद्याऽस्माकं दिष्टं जागृतम् । भवादृशानां साधुपुरुषाणां पादरजसा नः सदनं पवित्रीभूतम् । - अद्याऽस्माकमुपरि भगवतः कृपादृष्टिरभूत्, इति मन्येऽहम् । भवतां पुण्यदर्शनेन समागमेन र र चाऽस्माकं पापं नष्टं भविष्यति" इत्यादिकं गद्गद्स्वरेण पुनःपुनर्वदति स्म स ठक्कुरः । तेषामेतादृशीं भावनां श्रद्धां च संवीक्ष्य मे मनः प्रफुल्लितमभूत् । अहं तस्य मुखभावानेव ) का मुहुर्मुहुनिरीक्षे स्म । मया व्याकृतम्- भो ! भवता तु निरन्तरं साधुजनानां सेवा क्रियते, २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy