________________
जलधिगभीरहृदस्ते, सत्पुरुषाः सन्ति सर्वसमचित्ताः । निर्गुणमपि निजरक्तं, भक्तं ते तारयन्त्येव
॥२१॥ अपरं किं मे प्रार्थ्यं, भुवने निखिले त्वदीयसेवातः । स्वर्धेनौ लब्धायां, किमन्यदवशिष्यते लभ्यम् ॥२२॥ त्वदर्शनलाभेन, नष्टं मिथ्यात्वमन्धतमसं मे। जातच सुप्रभातं, सम्यक्त्वार्कः समुज्ज्वलितः ॥२३॥ नाउरत्यथ मे भवभीति-र्मृत्युजराव्याधिदुःखमपि नष्टम् । प्रकटितमन्तोतिः, परमानन्दश्च सम्प्राप्तः
॥२४॥ कामं नमाम्यहं स्वं, वितरामि सहस्रशो यशोवादान् । यदमितफलदातुरतव, समागमो यस्य मे जातः તારી इति देवोऽर्हन्नीतः, स्तुतिमार्यापञ्चविंशिकायोगात् । गुरुनेमिसूरिविजया-मृतदेवपदाब्जभृङ्गेण
॥२६॥
N
MAN
।
त्रिदोषो जायते यक्ष्मा, गो हेतुचतुष्टयात् । वेगरोघात् क्षयाच्चैव, साहसाद्विषमाशनात् ।।
(आचाराङ्गटीका)
PAGAUMWOMANANA
MPucapana
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org