SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ जलधिगभीरहृदस्ते, सत्पुरुषाः सन्ति सर्वसमचित्ताः । निर्गुणमपि निजरक्तं, भक्तं ते तारयन्त्येव ॥२१॥ अपरं किं मे प्रार्थ्यं, भुवने निखिले त्वदीयसेवातः । स्वर्धेनौ लब्धायां, किमन्यदवशिष्यते लभ्यम् ॥२२॥ त्वदर्शनलाभेन, नष्टं मिथ्यात्वमन्धतमसं मे। जातच सुप्रभातं, सम्यक्त्वार्कः समुज्ज्वलितः ॥२३॥ नाउरत्यथ मे भवभीति-र्मृत्युजराव्याधिदुःखमपि नष्टम् । प्रकटितमन्तोतिः, परमानन्दश्च सम्प्राप्तः ॥२४॥ कामं नमाम्यहं स्वं, वितरामि सहस्रशो यशोवादान् । यदमितफलदातुरतव, समागमो यस्य मे जातः તારી इति देवोऽर्हन्नीतः, स्तुतिमार्यापञ्चविंशिकायोगात् । गुरुनेमिसूरिविजया-मृतदेवपदाब्जभृङ्गेण ॥२६॥ N MAN । त्रिदोषो जायते यक्ष्मा, गो हेतुचतुष्टयात् । वेगरोघात् क्षयाच्चैव, साहसाद्विषमाशनात् ।। (आचाराङ्गटीका) PAGAUMWOMANANA MPucapana Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy