SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ A तत्र विलम्बे हेतु-र्यदि जिन ! तादृक्षयोग्यताविरहः । त्वदधीनैव हि सा खलु, तत्तां मे देहि कृपयेश ! ॥१०॥ संसारसागरं त्वं, येनोपायेन नाथ ! सन्तीर्णः । कृपया तं मे दर्शय, येन भवेयं तवाऽनुचर: ॥११॥ त्वादृशि सत्यपि नाथे, मे नश्येच्चेन्न भावदारिद्र्यम् । ब्रूहि तदा कस्याऽग्रे, नाथाऽहं पूत्करोम्युच्चैः ૨ો त्वं चेन्निजहृदये मां, दधासि नो नाथ वीतरागत्वात् । हृदये मम किं वासं, तथाऽपि जिनराज ! नाऽऽश्रयसे ॥१३॥ आवां भवेत्र भगवन् ! चिरमेकत्र सहवासमध्युषितौ । अशिवे मां मुक्त्वा किं, शिवं प्रयातो ? न तद्युक्तम् ॥१४॥ अथ मां नाथ ! निभालय, प्रसादपूर्णेन चक्षुषा दासम् । कृतमागोऽद्यावधि यत्, क्षमस्व तत्सर्वमपि देव ! ॥१५॥ त्वयि विश्वस्य शरण्ये, प्रारब्धः शिवपुरप्रवासोऽयम् । पन्थानमर्धमाप्तं, मामथ किमुपेक्षसे नाथ ! ॥१६॥ सिंह इव मे वसेच्चेद्-हृगिरिकुहरे निरन्तरं देव ! । न तदा कुमतमतङ्गज-यूथभयं स्वल्पमपि मे स्यात् ॥१७॥ प्रभवतु मुक्तिर्वा मा, भवतु सदा त्वत्पदान्जसेवैव । सा चेन्निश्चलभावा, भवेत्तदा नाऽन्यदवशिष्टम् ॥१८॥ जन्मेदं मम सफलं, स्वामिन् ! जज्ञे त्वदीयदर्शनतः । आमोक्षं तत्प्रतिभव-मस्त्विति विज्ञप्यते नितराम् एतत्प्रार्थनमनिशं, भूयो भूयो विधीयते नाथ ! । त्वच्चरणाम्बुजयमले, श्लिष्यतु मे भूङ्गवच्चेतः । VVV ॥१९॥ ॥२०॥ Fadnaamenopsara Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy