________________
|| आर्या-पञ्चविंशतिका ।।
आ० विजयहेमचन्द्रसूरिः
(परमात्मप्रार्थना)
अहूँ - पदकजममलं, न्यक्कृतसुररलकामघटकल्पम् । मम हृत्ससि विनिद्रं, वितरतु लक्ष्मीमनाबाधाम् ॥१॥ भ्रामं भ्रामं भगवन् ! भवेष्वनेकेषु दुःखबहुलेषु । अद्य मया त्वं लब्धः, प्राक्तनपुण्यप्रकर्षण
રો अयि जगदीश्वर ! जय जय, जय जय दुरिताब्धिशोषणागस्ते ! । संसारामयधन्वन्तरिसन्निभ ! सर्वदा जयतात्
॥३॥ नास्ति जिनेश्वर ! तव गुण-कवने स्वल्पाऽपि मे प्रभो ! शक्तिः । शिशुरिव तदपि गुणांस्ते, गातुं भक्त्योद्यतो भगवन् ! ॥४॥ प्राप्ता चेत्तव पदयो-भक्तिर्भगवन् ! तदाऽन्यदाप्यं किम् ?। तामन्तरेण लब्धं, व्यर्थमिदं निखिलमपि भुवनम् ॥५॥ परितो दुःखदवानल-दग्धमशरणं समस्तमरित जगत् । शमयितुं तं समर्थो, नाथ ! त्वं पुष्करावर्तः प्राप्याऽपि त्वच्छासन-मच्छं भगवन् ! प्रमादपरतत्राः । वर्तामहे न मार्गे, यथोदिते तन्महद् दुःखम्
॥७॥ विद्याऽभ्यस्ताऽधिगता, कीर्तिः प्राप्ता च विश्रुतिर्विश्वे । नो चुच्चेतःशुद्धि-र्जनितैताभिः किमफलाभिः
દો भीमभवाब्धेरस्मात्, त्वया विभो ! तारिता जना नैके । मम तारणवेलाया-मद्यैव किमिति विलम्बयसिं
sો
॥६॥
AM
PAPAJWM
Satta
Plattetos
पिपराजय
Prospeectatray
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org