Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 27
________________ DODDDDDDDDDDDDDDDDDDDDI तादृशानां शिष्टजनानां-उत्तमजनानां य आचारस्तस्य प्रशंसको भवेत् । न किन्तु ईर्ष्यादिभिः प्रेरितोऽसूयां कुर्यात् । सदाचारस्य पक्षपातेनैव तथाऽऽचरितुं स्वयमपि शक्तो भवति मनुष्यः । सतां प्रशंसक एव च सन्मार्ग प्राप्तुं प्रभवति । अत एव चला स्वार्थसाधनं पुरस्कृत्याऽपि न कदाप्यशिष्टानां पुरस्कर्ता भवेद् येन ते तदाचाराश्च समाजे राज्ये राष्ट्रे वा बलवन्तो भूत्वा हानि जनयेयुः ।। कुलशीलसमैः सार्धं कृतोद्वाहोऽन्यगोत्रजैः - यस्य कुलं शीलं च समाने स्तः, गोत्रं च भिन्नमस्ति तेन सहैव कृतविवाह: स्यात् । पितृ-पितामहादिर्यः पूर्ववंशः स कुलमित्युच्यते, भोजनादीनां चाऽऽचारः शीलमुच्यते । एते द्वे अपि स्त्रीणां पुरुषाणां च समाने स्याताम् । गोत्रेण तुल्यैः समं विवाहो नाऽनुमतः । एषा च मर्यादाऽस्ति प्रत्येकं कुलस्य । तत्र च रहस्यमप्यस्त्येव । अद्य तु बहुलतया मर्यादापालनं शिथिलं जातं दृश्यते । तस्य च कटुविपाकानप्यनुभवन्ति सर्वे । पापभीरुः - पापाद्भयमेव धर्ममार्गस्य प्रथमा योग्यता । अन्धकार-प्रकाशयोरिव पापधर्मयोर्मध्ये विरोधोऽस्ति । एकस्य स्थितावन्यस्याऽनवस्थितिरेव भवति । उभयोरपि सहावस्थानं तु कदापि न सम्भवत्येव । अतो धर्मं चिकीर्षुणा जनेन सदैव पापाद् भेतव्यम् । यो नाम पापाद् बिभेति तस्य मृत्योरपि भयं न विद्यते । प्रसिद्धं च देशाचारं समाचरन् - स्वस्य देशस्य या मूलभूताऽऽचारपरम्परा तामेव सम्यगनुसरेत् सम्यगनुपालयेच्च । “परधर्मो भयावहः" इत्यार्षवचनं खलु ! अतः स्वसंस्कृतेरेव पुरस्कर्ताऽनुसर्ता च भवेत् । यो हि स्वदेशप्रसिद्धान् ऋषिप्रणीतानुत्तमानप्याचारान् परित्यज्य परकीयान् श्रवणमधुरानाचारानङ्गीकरोति स उभयतो भ्रष्टो भवति । तस्य स्वधर्मोऽपि नष्टो भवति । अवर्णवादी न वापि राजादिषु विशेषतः - कस्यचिदप्यवर्णवादं न कुर्यात् । तत्राऽपि विशेषतो राजादीनां तु नैव कुर्यात् । राजादीनामभावे वर्तमानकाले प्रधानपुरुषादयो ग्राह्याः । अवर्णवादस्याऽऽश्रयणं स एव करोति यः सत्यमुच्चारयितुं न क्षमः । असहिष्णुरीालुर्वा जन एवाऽवर्णवादं करोति । यश्च गम्भीरः सत्यप्रियश्च भवति स सर्व पात, अवसरं च प्राप्य यदपि कथनीयं करणीयं वा भवति तत् सौम्यतया कथयति करोति च । तादृशस्य वचनं सर्वग्राहि भवति । यस्तु निन्दापरो भवति स का गगनलालगनगन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98