________________ प्रथमः सर्गः दितानि ( तृ. तत्पु० ) अपि यांसि कीतीः संशये सन्देहे निमज्जयामास पातयामास अर्थात् मया त्रिलोको खलु जितास्ति, इदानीम् एतं धीरं नलमपि जेतुं शक्ष्ये न वा, तस्याअये सर्व जगज्जयाजिता में कीत्तिः नक्ष्यतीति स्मरो द्वैधीभावे पतितः / / 45 / / / ___ व्याकरण-साहसी साहस+इन् (मतुबथें ) सनाथयन् नाथेन सहितः सनाथः तं करोतीति सनाथ+णिच् +शत (नामधातु ) त्रिलोकी 'अकारान्तोत्तरपदो द्विगु: ख्यिामिटः' इस नियम से त्रिलोक+कोप ( द्विगोः' 4 / 1 / 21) / संशयः सम् +/शी+च भावे / निमज्जयामासनि+/मस्ज +पिच् +लिट् / / हिन्दी-तब माहसी कामदेव इस धीर ( नल ) के जय हेतु धनुष की डोरी पर बाप्पों को चढ़ाता हुआ, तीनों लोकों के विजय से अर्जित किये हुए भी ( अपने ) यशों को संशय में डाल बैठा // 45 // टिप्पणी-धैर्य के धनी नल पर बाण छोड़ने को तय्यार हुआ कामदेव मन में डगमगा रहा था कि भला मैं इसे जीत सी पाऊँगा या नहीं। न जीतकर जीवन भर का कमाया हुआ यश कहीं मिट्टी में न मिल जाय / सूद के लोम से कहीं मूलधन को भी न गँवा बैलूं। कामदेव का यह संदेह वास्तविक है, विच्छित्ति-पूर्ण नहीं, अतः यह संदेहालंकार का विषय नहीं बन सकता। हाँ, जैसे मल्लिनाथ ने भी मान रखा है, कामदेव के मन में ऐसे संशय का सम्बन्ध न होने पर भी सम्बन्ध बता दिया गया है, इसलिए यहाँ असम्बन्धे सम्बन्धातिशयोक्ति हो सकती है / / 45 / / अनेन भैमी घटयिष्यतस्तथा विधेरवन्ध्यच्छतया व्यलासि तत् / __ अभेदि तत्तादृगनङ्गमार्गणैर्यदस्य पौष्पैरपि धैर्यकन्चकम् // 46 / / अन्वयः-यत् पौष्पैः अपि तादृगनङ्ग-मार्गणैः अस्य धैर्य-कञ्चकम् अमेदि, तत् अनेन भैनीम् घटयिष्यतः विधेः अवन्ध्येच्छतया तथा व्यलासि। ____टीका-यत् यस्मात् पौष्पैः पुष्परूपैः अपि ताशः अतिमृदव इत्यर्थः ये अनङ्गमार्गणाः सरा: ( कर्मधा० ) ( 'कलम्ब-मार्गण शराः' इत्यमरः ) अनङ्गस्य मागंणाः (10 तत्पु० ) न अङ्गम् शरीरम् यस्य तथाभूनः अननः कामः तच्छरीस्य महादेवेन मस्मीकृतत्वात् ; अस्य नलस्य धैर्यम् एव कञ्चकम् कवचम् ( कमधा० ) अभेदि-भिन्नम् तत् तस्मात् अनेन नलेन भैमीम् भीमपुत्री दमयन्तीमित्यर्थः घटयिष्यतः संयोजयिष्यतः संयोजयितुमिच्छोरिति यावत् विधेः विधातुः न वनध्या मोषा इत्यवन्ध्या ( नञ् तत्पु० ) अवन्ध्या इच्छा ( कर्मधा० ) यस्य तयाभूत; ( अवन्ध्येच्छः ) (ब० ब्रो०) तस्य भावः तत्ता तया तथा तेन प्रकारेण व्यलासि बिसितम् चेष्टितमित्यर्थः अर्थात् अमूर्तस्यापि कामदेवस्य तादृशैः अतिकोमले: पुष्प-रूप-बाणेरपि यत् नलस्य धैर्य-रूपं लौह-कञ्चकं भिन्नम् तेनानुमीयते विधाता इन्द्रादि-देवान् परित्यज्य तेनैव सह दमयन्त्या विब हं कर्तुमिच्छति / / 46 // ___ व्याकरण --भैमी भीमस्य अपत्यं स्त्री इति मीम-अण् + / घटयिष्यतः घट+ पिच् +भविष्य रथे शतृ ( 'ल: सदा 3 / 3 / 14 ) / व्यलासि वि+/लस् +लुङ भावे / अमेदि /मिद् +लुङ् कर्मणि पौष्पैः भेद-विवक्षा में पुष्पाणाम् इमे इति पुष्प+अण् अथवा पुष्प.णि एव पौष्पाः स्वार्थ में अण् / धैर्यम् धीर+व्यञ् मावे।