Book Title: Naishadhiya Charitam 01
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 156
________________ प्रथमः सर्गः 115 टीका-हे विधातः हे विधे ! शैत्यं -शीतलत्वं च मृदुत्वं - सुकुमारत्वं चेति शैत्य-मृदुत्वे (इन्द्र) पियायाः शैत्यः (10 तत्पु० ) शिस्पिनः निर्मातुः (10 तत्पु० ) तव ते पाणिः हस्तः एव पङ्कजम् = कमलम् तस्मात् मथि = मद्विषये वल्लभया=प्रियतमया वियोग्यसे= वियुक्तो भविष्यसि इति बलाटतपानि=शिरोदाहकानि च निष्ठुराणि चेति ( कर्मधा० ) अक्षराणि यस्या तथाभूता (ब० वी० ) लिपिः लेखः कथंकेन प्रकारेण निर्गता निःसूता, येन शीतल-मृदुना ते करकमलेन प्रियतमायां शीतलत्वं कोमलत्वं च विनिर्मितम् तेनैव करकमलेन मल्ललाटे प्रियावियोग विषयकाषि तापकानि कठोराणि वाक्षराणि कथं लिखितानीति भावः // 138 // व्याकरण-शिल्पी शिल्पमस्थास्तीति शिल्प+इन् ( मत्वर्थीय) पङ्कजम्=पङ्काज्जायते इति पक+/जन्+ड / वियोग्यसे वि+ युज्+ लृट् ( कर्मवाच्य ) ललाटन्तप-ललाट तपतीति कलाट+Vतप् +खश् मुम् च। हिन्दी-हे विधाता, प्रियतमा में शीतलता और कोमलता का सृजन करने वाले तेरे कर-कमल से मेरे विषय में 'तेरा प्रियतमा से वियोग होगा' यह ललाट को तपादेने वाली कठोर अक्षरों की लिपि ( ललाट पर ) कैसे निकल गई ? टिप्पणी-तर्क शास्त्र का यह नियम है कि 'कारण-गुणाः कार्य-गुणान् आरमन्ते' अर्थात् कार्य में भी वे ही गुण होते है, जो कारण में होते हैं / लिपि के कारण भूत शीतल कोमल कर कमल से लिपि में मो शीतल मृदु अक्षर होने चाहिये थे, जो नहीं होने पाए। इस तरह कारण के गुणों के विरुद्ध कार्य में गुप्य होने से विधमालंकार है, जिसके मूल में पापि पर पङ्कजवारोप काम कर रहा है, इसलिये यहाँ विषम और रूपक का संकर है। ललाटन्तप' के सामिपाय विशेषण होने से परिकर भी है / शब्दालंकार वृत्त्यनुप्रास है // 138 // अयि' स्वयूथ्यरशनिक्षतोपमं ममाघ वृत्तान्तमिमं वतोदिता। मुखानि लोलाशि दिशामसंशयं दशापि शून्यानि विलोकयिष्यसि // 139 // अन्वयः-अयि लोलाक्षि, अद्य स्व-यूथ्यः अशनि-क्षतोपमम् इमम् मम बृत्तान्तम् उदिता ( त्वम् ) दिशाम् दश अपि मुखानि अप्शयम् शन्यानि विलोकयिष्यसि वत। टीका--अयि लोले चम्चके अक्षिणी- नयने (कर्मधा० ) यस्याः तत्सम्बुद्धौ (ब० वी०) लोलाक्षि प्रध= अस्मिन् दिने स्वाः स्वकीया यूथ्याः=वर्याः हंसा: तैः ( कर्मधा० ) प्रशनि = वज्रम् तस्य क्षतम् = प्रहारः (10 तत्पु०) तेन उपमा-तुलना ( तृ० तत्पु० ) यस्य तम् (ब० वी० ) इमम् = एतम् मरणरूपमित्यर्थः वृत्तान्तम् = उदन्तम् उदिता=कथिता (त्तम् ) दिशाम् =दिशानाम् दश = दशसंख्यकानि अपि मुखानि = अग्राणि असंशयम् = न संशयः= सन्देहः यस्मिन्कर्मणि यथा स्यात्तथा (ब० वी) निश्चितमेव शुन्यानि-रिक्तानि विलोकयिष्यसि द्रक्ष्यसि बतखेदे / मम सह चरेम्यः वज्रघातमिव मन्मरणोदन्तमाकण्यं वं सर्वमपि शन्यमिव द्रक्ष्यसोति मावः // 136 / 1. अपि

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164