Book Title: Naishadhiya Charitam 01
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 158
________________ प्रथमः सर्गः तवापि हा हा विरहात् क्षुधाकुलाः कुलायकूलेषु विलुट्य तेषु ते / चिरेण लब्धा बहमिमनोरथैर्गताः क्षणेनास्फुटितेक्षणा मम / / 141 / अन्वयः-हा ! हा ! बहुभिः मनोरथैः चिरेण लब्धाः अस्फुटितेश्मणाः मम ते तब ! मम ) अपि विरहाव क्षुधाकुलाः ( सन्तः ) तेषु कुलाय-कूलेषु विलुठय क्षणेन गताः। " टीका-हा हा ! महान् शोकोऽस्ति, बहुभिः = अनेकैः मनोरथैः कामनामिः चिरेण = बहुकालानन्तरम् लब्धाः प्राप्ताः न स्फुटिते उद्घाटिते ईक्षणे= नयने ( कर्मधा०) येषां तथाभूताः (ब० व्रो०) मम ते - शिशवः तव भपि च मम विरहात् वियोगात् क्षुधया बुभुक्षया आकुलाः-विह्वलाः सन्तः तेषु = प्रसिद्धेषु कुलायानाम् =नीडानाम् कुलेषु तटेषु प्रान्तेष्वित्यर्थः दिलुठय ठित्वा क्षणेन गताः = मृता इत्यर्थः // 141 // व्याकरण-ईसणम् ईक्ष्यते = दृश्यतेऽनेनेति + ल्युट करणे / क्षुधा क्षुध् + विप् (मावे)+टाप् / हिन्दी-हाय ! हाय ! बहुत सो कामनाओं से चिरकाल बाद प्राप्त हुए मेरे वे बच्चे, जिसकी आँखें तक नहीं खुली हैं, तेरे और मेरे वियोग के कारण भूख से तड़पते-तड़पते घोंसलों के किनारों पर लुड़ककर शीघ्र ही मरे ( समझो) // 142 // टिप्पणी-यहाँ 'कुलाः' 'कुला' और 'कूले' में वर्षों की एक से अधिक बार आवृत्ति होने से छेक न होकर वृत्त्यनुप्रास और 'क्षणे' 'क्षणा' में छेक है; अन्यत्र' भी वृत्त्यनुपास ही है / / 141 / सुताः कमाय चिराय चुछ कृतैर्विधाय कम्प्राणि मुखानि के प्रति / कथासु शिप्यध्वमिति प्रमील्य स सुतस्य सेकाद् बुबुधे नृपाश्रुणः // 142 // अन्वयः- "हे सुताः ! चिराय चुकृतैः कम् आहूय, कम् प्रति मुखानि कम्माणि विधाय, ( यूयम् ) कथासु शिष्यध्वम्"-इति स प्रमोल्य नृतस्य नृपाश्रुणः सेकात् बुबुधे। टोका-हे सुताः पुत्राः ! चिराय=चिरकालम् चुरू कृतैः चुद्वारैः 'चूँ चूँ'-शब्दैरित्यर्थः कम् पाहूय = आकार्य मक्ष्यं याचिष्यथेति वाक्यशेषः अर्थात् मयि मातरि च गृतायां चुकृत्य चुङ कृत्य अस्मद्-व्यतिरिक्त कम् भोजनं पाचिष्यथ कम् प्रति= ( च ) के लक्ष्वीकृत्य मुखानि = आननानि करमाणि = चम्चलानि विधाय- कृत्या कलायमध्यात् संमुखा धाविष्यथ इति वाक्यशेषः, (यूएम् ) कथासु शिष्यध्वम् = नामशेषा मवत अर्थात् आवयोः मरणानन्तरम् यूयमपि कथामात्रावशेषा एव स्थास्यथ, मरिष्यथेति यावत् इति = एवम् उक्त्वा स हंसः प्रमील्य-मूळापाप्य स्त्रुतस्यगलितस्य नृपस्य =राशो नलस्य अश्रुग्ाः= अस्रस्य (10 तत्पु० ) सेकात् = सेचनात् बुबुधे - संशां प्राप // 142 // व्याकरण-चुङ कृतैः चुङ / कृ+त मावे / कम्प्रम् =फम्पते इति+/कम्प+रः (नर्मिकम्पि० पा० 3 / 2 / 167) / शिष्यध्वम् शिष् + लोट् ( कर्मकर्तरि प्राप्तकाले ) / . हिन्दी--"बच्चो, देर तक चूँ चूँ करके किसको बुलाकर ( तुम चुंगा माँगोगे ? ) ( और ) किसको ओर मुँह हिलाहिलाकर (घोसले के बी व में दोड़ोगे ? ) ( तुम ) कथामात्र शेष हो जाओ"

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164