Book Title: Naishadhiya Charitam 01
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 161
________________ 120 नैषधीयचरिते अन्त में 'आन्''आन्' का तुक मिलने से अन्त्यानुप्रास और अन्यत्र वृत्त्यनुप्रास है। श्लोक में वसन्ततिलका वृत्त है जिसका लक्षण है- 'उक्ता वसन्ततिलका त-भ-जा जगौ गः' अर्थात् तगप (SS ) भगण ( SI ) जगण ( 1 ) नगण (ISI) और दो गुरु / सर्ग के अन्त में कवि ने मगल-रूप आनन्द शब्द का प्रयोग किया है और यह भानन्द शब्द सारे काव्य के प्रत्येक सर्ग के अन्त में मिलेगा। यह कवि को एक तरह से अपनी व्यक्तिगत छाप समझिए जैसे भारवि ने अपने किरातार्जुनीय काव्य के प्रत्येक सर्ग के अन्तिम श्लोक पर 'लक्ष्मी' की छाप लगा रखी है। श्रीहर्ष कविराजराजिमुकुटालङ्कारहीरः सुतं श्रोहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / तच्चिन्तामणिमन्त्रचिन्तनफले शृङ्गारभङ्ग्या महा ___ काव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः // 145 // अन्धयः-कवि."होरः श्रीहीरः मामल्लदेवी च यं मितेन्द्रिय-चयम् श्रीहर्षम् सुतम् सुषुवे, तचिन्ता. फले शृङ्गाररस-भङ्गया चारुणि नैषधीयचरिते महाकाव्ये अयम् आदिः सर्गः गतः / टीका-कविषु राजानः इति कविरानाः श्रेष्ठकवयः ( स० तत्पु०) तेषां राजिः= पङ्किः तस्याः मुकुटानाम् = किरीटानाम् अलंकार:= भूषणभूतः (10 तत्पु० ) होरः=होरकसंशकरत्न विशेषः श्रीहीरः एतन्नामा पिता मामल्लदेवी= एतदाख्या माता च यम् इन्द्रियाणां चयःसमूहः इन्द्रियचयः (10 तत्पु० ) जितः= वशीकृत इत्यर्थः इन्द्रियचयः ( कर्मधा० ) येन तथा भूतम (ब० वी०) श्रीहर्षम् - श्रीहर्षनामानम् सुतम् = पुत्रम् सुषुवे = उत्पादयामास तस्य-श्रीहर्षस्य चिन्तामणिमन्त्रस्य = एतन्नामक-मन्त्रविशेषस्य यत् चिन्तनम् = ध्यानम् जपादिकम् उपासनेति यावत् तस्य फले = परिणाम रूपे ( सर्वत्र प० तत्पु० ) शृङ्गारश्चासौ रसः ( कर्मधा० ) तस्य भङ्गया रचनाविशेषेण (10 तत्पु० ) चारुणि = सुन्दरे नैषधस्येदं' नैषधीयम् - नैषधसम्बन्धि चरितम् - चरित्रम् ( कर्मधा०) यस्मिन् तथाभूते ( ब० वी०) महाकाम्ये = महच्च तत् काव्यं तस्मिन् (कर्मधा० ) 'सर्गबन्धो महाकाव्यमित्युक्तलक्षणे रचनाविशेषे अयम् एष भादिःप्रथमः सर्गः गतः समाप्त इत्यर्थः। इति श्रीमोहनदेव-पन्तशास्त्रिणा प्रणीतायां 'छात्रतोषिण्यां' प्रथमः सर्गः। मन्मथोद्भेद. तत् प्रारयति = आगमयति इति शृङ्ग+Vऋ+णिच् पा कर्तरि / नैषधीयम् =नैषा +छ। नैषध शब्द के लिये पीछे श्लोक 36 देखिये। हिन्दी-श्रेष्ठ कवि-मण्डली के मुकुटों के मूषण रूप होरे श्रीहोर तथा मामल्क देवी ने इन्द्रिय गण को जीतने वाले जिस भीहर्षको जन्म दिया, उसके (रचे) चिन्तामणि मन्त्र के चिन्तन-फल रूप, शृङ्गार रस की रचना से सुन्दर बने 'नैषधीयचरित' महाकाव्य में प्रथम सर्ग समाप्त हुआ।। 145 // टिप्पणी-यह अन्तिम श्लोक कथानक से सम्बन्ध न रखकर कवि का व्यक्तिगत परिचय दे रहा है कि उसके पिता का नाम महाकवि-मूषण श्रोहोर और माता का नाम मामल्ल देवी था। इस कान

Loading...

Page Navigation
1 ... 159 160 161 162 163 164