________________ प्रथमः सर्गः ए कः पुत्रः ( कर्मधा०) यस्याः तथाभूता (10 वी०) अस्तीति शेषः। तपस्विनो=वराकी वरटाहंसी ( 'हंसस्य योषिद् वरटा' इत्यमरः ) मम मायेंत्यर्थः नवा- प्रत्यग्रा प्रसूतिः प्रसवः (कर्मधा०) यस्याः सा (ब० ब्रो०) चिरप्रसूतेत्यर्थः / अस्तीति शेषः / तयोः=मातृ-मार्ययोः एष जनः=अहमेवेत्यर्थः गतिः = आभयः (अस्ति) / सम्ज नम् मामित्यर्थः भदयन् पीडयन् हे विधे= विधातः करुणादया स्वाम् = विधिम् न रुणद्धि-निवारयति ? स्वमातृ-मार्ययोः एकमात्र-शरणं मां मारयत: तव हृदये दया नौदेति किम् ? इति भावः // 135 // व्याकरण--जननी जनयतीति जन्+पिच्+ल्युट्+ङीप् / जरा ज+अङ् ( भावे )+ टाप् / मदेकपुत्रा अस्मद् और युष्मद् शब्दों को समास में एक वचन में क्रमशः मत् और त्वत् हो जाता है। प्रसूतिः प्र+/+क्तिन् मावे / गतिः गच्छन्त्यति गम्+क्तिन् सप्तम्यर्थे / अदयन् यह चुरादिक अर्द का बना संबोधन है, 'सम्बोधने च पा० 3 / 2 / 125 से शतृ हुआ है। कितने ही वैयाकरषों ने इस धातु को आत्मनेपद ही माना है। उस स्थिति में अदनम् = अर्दः सोऽस्यास्तीति अर्द+अच् ( मतुवथें ) करके अर्दम् - अर्दवन्तं करोतीति ( नामधा० ) बनाकर यह शत्रन्त का सम्बोधन हो सकता है। हिन्दी-(मेरी ) माँ बूदी है जिसका एक मात्र पुत्र मैं ही हूँ; बेचारी हंसी ( मेरी भार्या) अभी-अभी जच्चा बनी है; उन दोनों का ( एकमात्र ) सहारा मैं ही हूँ। उसको मारता हुआ हे विधाता ! तुम्हें दया नहीं रोकती-यह कितनी आश्चर्य की बात है / / 135 // टिप्पणी=यहाँ दया का कारण होते हुए मी दया-रूप कार्य न होने से विशेषोक्ति है / जननी और वरटा के विशेषण सामिप्राय होने से परिकर मी है। 'रुषा' 'रुप' में छेक और अन्यत्र वृत्त्यनुप्रास है // 135 // मुहूर्तमानं भवनिन्दया दयासखाः सखायः नवदश्रवो मम / निवृत्तिमेष्यन्ति परं दुरुत्तरं त्वयैव मातः सुतशोकसागरः // 136 // अन्धयः-मम सखायः दया-सखाः सवदश्रवः च ( सन्तः ) मुहूर्त-मात्रम् मव-निन्दया निवृत्तिम् एष्यन्ति, परम् हे मातः सुत-शोक-सागरः खया एव दुरुत्तरः भविष्यतीति शेषः / टीका--मम सखायः=मित्रापि दया= करुणा सखी-सहचरी येषां (ब० बी० ) पुंवद्भावे दया-सखाः = दयासहिताः सहानुभूतिपूर्णा इति यावत् सन्तः, तथा नवन्ति गलन्ति अणि अस्राणि येषां तथाभूता, (ब० वी०) शोके अभूणि विमुञ्चन्तः इत्यर्थः मुहुतम् एव मुहूत्तमात्रम् =क्षणमात्रम् भवस्य = संसारस्य निन्दया = ( 10 तत्पु० ) गर्हणेन अनित्य-संसारस्य एतायी एव स्थितिरस्तीति तदालोचनां कृत्वेति भाव। निवृत्तिम्-शोकोपरमम् एण्यन्ति प्राप्स्यन्ति शोक विस्मरिष्यन्तीत्यर्थः परम्: परन्तु हे मातः!=जननि / सुतस्य-पुत्रस्य शोकः=(१० तरपु०) एव सागरः= समुद्रः ( कर्मधा० ) स्वया एव=दुरुत्तरः-दुःखेन उत्तरितुं शक्यः, मित्राणां दुःखं क्षणिकमेव, किन्तु तव दुःख यावज्जोवनं स्थास्यतीति भावः // 136 //