________________ 11. नैषधीयचरित ( यतः ) विश्वासं विनम्मम् जुषन्ते = सेवन्ते इति तथोक्तानाम् विश्वासमाप्तानामित्यर्थः ( उपपद तरपु० ) द्विषाम् =शत्रषाम् अपि निवहणं = वधः धर्म एवं धनं येषां तथाभूतैः ( ब० बी०) धर्मपरायणे: धर्मशाखिभिरित्यर्थः विशिष्यअतिरिच्य विशेषरूपेणेत्यर्थः विगहितम् = निन्दितम् अस्तीतिशेषः / साधारणतया धर्मात्मभिः पुरुषः जीवमात्रस्य हिंसा निन्दिता, विश्वसितस्य शबोरपि हिंसायास्तु कथैव का? विश्वासघातिनः कृते महाप्रायश्चित्तस्य विधानादिति मावः // 131 / व्याकरण-जुषाम् जुष+श्विप् कर्तरि 10 ब० / द्विषाम् द्विषन्तीति/विष् +विप् कतरि प०५०। निवहंणम् नि+Vवह +ल्युट मावे। विशिष्य वि+/शिष् + ल्यप् / हिन्दी-(हे राजन् / ) तुम्हें देखने से मन में (पूर्ण) विश्वस्त हुए मेरा वध न केवल प्राषिवध है (प्रत्युत विश्वास-घात भी है)। धर्मधनियों (धर्मशास्त्रकारों) ने विश्वास में पाए हुए शत्रुओं तक के भी वध की बड़ो भारी निन्दा कर रखी है / / 131 // टिप्पणी-उक्त श्लोक में द्विषामपि' के अपि शम्द द्वारा •औरों की-निरपराधियों को तो बात ही क्या'-यह अथ निकलने से अर्थापत्ति-अलङ्कार है। 'वो' 'क्यो' में यमक तो नहीं बन सकता है, क्योंकि अर्थ-मेद नहीं है। शब्दार्थों के पौनरुत्व में लाटानुपास बनता है लेकिन अर्थों में तात्पर्य भेद होना चाहिये। यहाँ तात्पर्य भेद है। 'मम वधः' में बध शब्द सामान्य पका वाचक है जब कि 'प्राणि-वधः' वाला वध विशेष वध अर्थात् विश्वासपात पूर्वक वध का वाचक है, इसलिए यहाँ लाटानुप्रास है। लाट विदग्ध (निपुण ) को कहते हैं। उनके द्वारा प्रयोग में खाने से लाटानुप्रास नाम पड़ा / कई आलंकारिकों ने इसे विदग्धानुपास भी कहा है / अन्यत्र वृत्त्यनुप्रास है // 131 // पदे पदे सन्ति मटा रणोद्धटा न तेषु हिंसारस एष पूर्यते / घिगीशं ते नृपतेः कुविक्रमं कृपाश्रये यः कृपणे पतमिणि // 132 // अन्वयः-पदे-पदे रणोद्भटाः मटाः सन्ति, एष हिंसा-रसः तेषु ( कस्मात् ) न पूर्यते ? हशम् ते नृपतेः कुविक्रमम् धिक् , यः कृपाश्रये पतत्रिणि ( वर्तते ) / टीका-पदे पदे= स्थाने स्थाने रणेषु = युद्धेष उनटाः = प्रचण्डाः ( स० तत्पु० ) भटाःयोधाः सन्ति = वर्तन्ते; एषः = अयम् हिंसायाः=मारपस्य रसः= अनुरागः (10 तत्पु०) तेष = मटेषु ( कस्मात् ) न पूर्यते-पूर्व क्रियते अर्थात् प्रचण्ड-मटानां वधं कृत्वा स्वहिंसाविषयकानुरागः प्रदश्यताम् / ईरशम् = विश्वस्तजनवधविषयकम् ते नृपतेः- तव राशः कुविक्रमम् = कृत्सितं विक्रमम् शौर्यम् (प्रादि तत्पु०) धिक्विक्रमो धिक्कार योग्य इत्यर्थः यः= कुविक्रमः कूपायाः=दयायाः भाश्रयः= पात्रम् तस्मिन् ( प० तत्पु० ) पतत्रिणि = पक्षिणि मयि हंसे इत्यर्थः वर्तते इति शेषः / दया-पात्रे निरपराधे मयि स्व.विक्रम मा दर्शयेत्यर्थः / / 132 / / / व्याकरण-पदे पदे वीप्सा में द्विरुक्ति / पूर्यते पूर्+रुट कर्मवाच्य / हिंसा हिंस्+म+ टाप् / धिक कुविक्रमम् धिक् के योग में द्वितीया। पतत्री-पतत्रं गरुत् अस्थास्तीति पतत्र+इन् (भतुबोय)।