Book Title: Naishadhiya Charitam 01
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass
View full book text
________________ प्रयमः सर्ग: मस्वित्यर्थः इति विचायेंत्यर्थः / श्वेत्युत्प्रेक्षायाम् निजः = स्वीयः यो वेगः रयः (कर्मधा०) तेन दतिः दपंप्रापितः ( तृ० तत्पु०) वाह:- अश्वैः पयोधेः-समुद्रस्व रोधः= वारणं पूरणमिति यावत् (प० तत्पु० ) तत्र समम्स मर्थम् ( स० तत्पु०) रजः धूलि: उखुतम् = उत्यापितम् ! समुदं धूलिनिः प्रपर्य स्थलीकृस्य च वयं सुखेन संचरिष्याम इति मावः / / 69 / / - व्याकरण-अम्मोधिः अम्मांसि जलानि धीयन्तेऽत्रेति अम्मस् + धा+किः अधिकरणे / इसी तरह ‘पयोधि' मी समझिये ! स्थलायताम् स्थलम् इव पाचरतीति स्वरू+क्यङ् लोट् ( नामधातुः ) दक्ति /दृप् +पिच्+क्तः बिना णिच् के दृप्तः बनेगा। उद्धतम्-उत् + हन् +क्तः कर्मणि)। हिन्दी-“यह पृथिवो हमारे लाँघने हेतु कितने कदम है ? ( बहुत कम ] इसलिये समुद्र भी स्थल बन जाय-यह विचार कर मानो अपने वेग के अभिमान में चूर घोड़ों ने समुद्र पाट देने योग्य धूलि उड़ाई / / 69 // टिप्पणी-स्थलायताम् आचारार्थ में बना हुआ यह नाम-धातु सादृश्य-वाचक है, अतः उपमा है / धूलि उड़ाना स्वाभाविक है किन्तु कवि ने उसमें समुद्र को पाट देने की कल्पना की है इसलिए उत्प्रेक्षा भी है / 'धर।' 'धिर० ०"धिरो' में व्यन्जनों का एक से अधिक वार साम्य होने से छेक न होकर वृत्त्यनुप्रास है // 66 // हरेर्य'दक्रामि पदैककेन खं पदैश्चतुर्भिः क्रमणेऽपि तस्य नः / त्रपा हरीणामि त ननिताननैयवर्ति तैरर्धनमःकृतक्रमैः // 70 // अन्वयः- "यत् खम् हरेः एकोन पदा अक्राभि, तस्य चतुभिः पदैः क्रमणे ( सति ) अपि नः हरीणाम् त्रपा" इति ननिताननै: अर्धनमःकृतक्रमैः तैः न्यवति / टीका-यत् खम् = आकाशम् हरेः-विष्णोः विष्णुरूपस्य वामनस्येत्यर्थः एककेन = एकाकिना पदाचरणेन अक्रामि आक्रान्तम्, लघतमिति यावत् तस्य प्राकाशस्य चतुर्मिः=चतुःसंख्यकैः पदैः= वरणैः क्रमणे-लंघने सत्यपि नः= अस्माकम् हरीणाम् = अश्वानाम अथ च विष्णूनाम् पालज्जा वर्तते इति शेषः / एकेनैव हरिणा एकेनैव पदेन गगनं लंबितम् अस्मामिः बहुमिः पदैश्च तहलंध्यते इति महती लज्जाऽस्माकमिति भावः इति हेतोः विचार्य नम्रितम्लज्जाकारणात नीचैः कृतम् माननम् = मुखम् येस्तैः [ ब० वी० ] अर्ध च तत् नमः आकाशम् [कर्म धा० ] तस्मिन् कृतः= विहितः ( स० तत्पु० ) क्रमः = पाइविक्षेपः [ कर्म धा०] यस्तै: [20 बी० ) तैः = हरिभिः अश्वैरित्यर्थः ग्यवर्ति निवृत्तम् / अर्धाकाशे चरणौ कृत्वा पुनस्ते निवतितवन्त इति भावः // 70 // ___ व्याकरण-एकक एक एवेति एक+कन् ( असहाये ] अर्थात् एकाकी। पदा पाद शब्द को पदादेश। अक्रामि क्रम+लङ् / कर्म वाच्य ) क्रम् धातु के मान्त होने के कारण यहाँ व्याकरणानुसार अक्रमि रूप होना चाहिये। 'नोदात्तोपदेशस्य मान्तस्यानाच में पा. 7 3 / 34 यह सूत्र बृद्धि निषेष कर देता है / इसीलिए अपनी बाल-मनोरमा टीका में मट्टोजीदीक्षित ने लिखा है -

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164