________________ प्रयमः सर्ग: मस्वित्यर्थः इति विचायेंत्यर्थः / श्वेत्युत्प्रेक्षायाम् निजः = स्वीयः यो वेगः रयः (कर्मधा०) तेन दतिः दपंप्रापितः ( तृ० तत्पु०) वाह:- अश्वैः पयोधेः-समुद्रस्व रोधः= वारणं पूरणमिति यावत् (प० तत्पु० ) तत्र समम्स मर्थम् ( स० तत्पु०) रजः धूलि: उखुतम् = उत्यापितम् ! समुदं धूलिनिः प्रपर्य स्थलीकृस्य च वयं सुखेन संचरिष्याम इति मावः / / 69 / / - व्याकरण-अम्मोधिः अम्मांसि जलानि धीयन्तेऽत्रेति अम्मस् + धा+किः अधिकरणे / इसी तरह ‘पयोधि' मी समझिये ! स्थलायताम् स्थलम् इव पाचरतीति स्वरू+क्यङ् लोट् ( नामधातुः ) दक्ति /दृप् +पिच्+क्तः बिना णिच् के दृप्तः बनेगा। उद्धतम्-उत् + हन् +क्तः कर्मणि)। हिन्दी-“यह पृथिवो हमारे लाँघने हेतु कितने कदम है ? ( बहुत कम ] इसलिये समुद्र भी स्थल बन जाय-यह विचार कर मानो अपने वेग के अभिमान में चूर घोड़ों ने समुद्र पाट देने योग्य धूलि उड़ाई / / 69 // टिप्पणी-स्थलायताम् आचारार्थ में बना हुआ यह नाम-धातु सादृश्य-वाचक है, अतः उपमा है / धूलि उड़ाना स्वाभाविक है किन्तु कवि ने उसमें समुद्र को पाट देने की कल्पना की है इसलिए उत्प्रेक्षा भी है / 'धर।' 'धिर० ०"धिरो' में व्यन्जनों का एक से अधिक वार साम्य होने से छेक न होकर वृत्त्यनुप्रास है // 66 // हरेर्य'दक्रामि पदैककेन खं पदैश्चतुर्भिः क्रमणेऽपि तस्य नः / त्रपा हरीणामि त ननिताननैयवर्ति तैरर्धनमःकृतक्रमैः // 70 // अन्वयः- "यत् खम् हरेः एकोन पदा अक्राभि, तस्य चतुभिः पदैः क्रमणे ( सति ) अपि नः हरीणाम् त्रपा" इति ननिताननै: अर्धनमःकृतक्रमैः तैः न्यवति / टीका-यत् खम् = आकाशम् हरेः-विष्णोः विष्णुरूपस्य वामनस्येत्यर्थः एककेन = एकाकिना पदाचरणेन अक्रामि आक्रान्तम्, लघतमिति यावत् तस्य प्राकाशस्य चतुर्मिः=चतुःसंख्यकैः पदैः= वरणैः क्रमणे-लंघने सत्यपि नः= अस्माकम् हरीणाम् = अश्वानाम अथ च विष्णूनाम् पालज्जा वर्तते इति शेषः / एकेनैव हरिणा एकेनैव पदेन गगनं लंबितम् अस्मामिः बहुमिः पदैश्च तहलंध्यते इति महती लज्जाऽस्माकमिति भावः इति हेतोः विचार्य नम्रितम्लज्जाकारणात नीचैः कृतम् माननम् = मुखम् येस्तैः [ ब० वी० ] अर्ध च तत् नमः आकाशम् [कर्म धा० ] तस्मिन् कृतः= विहितः ( स० तत्पु० ) क्रमः = पाइविक्षेपः [ कर्म धा०] यस्तै: [20 बी० ) तैः = हरिभिः अश्वैरित्यर्थः ग्यवर्ति निवृत्तम् / अर्धाकाशे चरणौ कृत्वा पुनस्ते निवतितवन्त इति भावः // 70 // ___ व्याकरण-एकक एक एवेति एक+कन् ( असहाये ] अर्थात् एकाकी। पदा पाद शब्द को पदादेश। अक्रामि क्रम+लङ् / कर्म वाच्य ) क्रम् धातु के मान्त होने के कारण यहाँ व्याकरणानुसार अक्रमि रूप होना चाहिये। 'नोदात्तोपदेशस्य मान्तस्यानाच में पा. 7 3 / 34 यह सूत्र बृद्धि निषेष कर देता है / इसीलिए अपनी बाल-मनोरमा टीका में मट्टोजीदीक्षित ने लिखा है -