Book Title: Naishadhiya Charitam 01
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass
View full book text
________________ 96 नैषधीयचरिते और व्यतिरेक का संकर है। पहले और दूसरे पाद में 'ङ्गिप्पा' 'ङ्गिणा' की तुकान्दी से अन्त्यानुपास और अन्यत्र वृत्त्यनुप्रास शब्दालंकार है // 111 // तरङ्गिणीरकजुषः स्ववल्लमास्तरङ्गरेखा बिमराम्बभूव यः। दरोद्गतः कोकनदौघकोरकैश्तप्रवालाङ्करसंचयश्च यः // 112 // __ अन्वयः- यः अङ्कजुषः तरङ्गरेखाः ( एव ) स्व-वल्लमाः तरङ्गिणीः बिमराम्बमूव; यः च दरोद्गतैः कोकनदोष-कोरकैः धृत-प्रवालाङ्कर-सञ्चयः ( आसीत् ) / टीका-- यः- तड़ागः अहम् = मध्यम् जुषन्ते सेवन्ते इति ङ्कजुषः ( उपपद तत्पु० ) तरङ्गाणाम् = वीचीनाम् रेखाः मालाः (10 तत्पु० ) ( एव ) स्वाः= स्वकीया वल्लमाः प्रियाः तरङ्गिणीः नदीः बिमराम्बभूव = दधौ; यः तडागः दरम् - ईषत् यथा स्यात् तथा उद्गतैः= उद्भूतैः ( सुप्सुपेति समासः ) कोकनदानाम् = रत्तोत्पलानाम् यः बोधः = समूहः (10 तत्पु०) तस्य कोरके: कलिमिः त०-प्रवालानाम् = विद्रुमाणाम् अकुराः प्ररोहाः तेषां सञ्चयःसमूह इति प्रवालाकुरसञ्चयः ( उभयत्र 50 तत्पु०) धृतः प्रवाल० येन तथाभूतः (ब० वी० ) आसीत् यथा समुद्र नद्यः प्रविशन्ति विद्रुमाश्च भवन्ति , तथा अत्रापि तरङ्गरूपेण नद्यः कोकनदाङ्कररूपेण च विद्रुमाः सन्तीति भावः // 112 // व्याकरण-जुषः जुषन्ते इति /जुष् +विवप् कर्तरि / बिमराम्बभूव- न+पाम् + +लिट् ( 'भी-हो-भ-हुवा श्लुबच्च' ( पा० 3 / 1136 ) / हिन्दी-जो ( तड़ाग) मध्य-स्थित तरङ्ग-मालाओं के रूप में अपनी प्रियतमा नदियों को रख रहा था; और जो ( तड़ाग ) कुछ ऊपर निकले, लाल कमल-समूह की कलियों के रूप में मूंगों के अंकुरो का समूह रख रहा था // 112 // टिप्पणी-यहाँ तरङ्घमालाओं पर नदीव का और कोकनद-कलियों पर विद्रुमाङ्करत्व का आरोप होने से दो रूपकालंकार है। जिनको परस्पर निरपेक्ष होने से संसृष्टि है। विद्याधर ने आर्थ अपहव मानकर कोकनद-कोरकों के बहाने प्रवालांकुर रख रहा था-इस तरह अपह्नुति मानी है। 'रङ्गि' रङ्ग' तथा 'बिभे' 'बभू' में छेक तथा अन्यत्र वृत्त्यनुप्रास है 112 / / महीयसः पङ्कजमण्डलस्य यश्छलेन गौरस्य च मेचकस्य च / नलेन मेने सलिले निलीनयोस्त्विषं विमुञ्चन् विघुकालकूटयोः // 113 // ___ अन्वयः--यः नलेन महीयसः गौरस्य मेचकस्य च पङ्कज-मण्डलस्य छलेन सलिले निलीनयोः विधु-कालकूटयोः विषम् विमुञ्चन् मेने / टीका-यः= तडागः नलेन=महीयसः- अतिशयेन महतः गौरस्य = श्वेतस्य मेचकस्य = श्यामस्य पङ्कजानाम् = कमलान म् मण्डलस्य = समूहस्य (प० तत्पु० छन्लेन व्याजेन सलिले = जले. निलीनयोः मग्नयोः विधुः = चन्द्रश्च कालकूटः = एतत्संशक विषश्च तयोः (द्वन्दः) विषम् = कान्तिम् विमुञ्चन् = उद्गिरन् मेने = अशङ्कि // 113 // व्याकरण-महीयसः अतिशयेन महान् इति महत् +ईयसुन् / विषा/विष् क्विप् मावे / द्वि० ब० / मेने मन्+लिट कर्मवाच्य /

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164