Book Title: Naishadhiya Charitam 01
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 130
________________ प्रथमः सर्गः 89 - गायिकाः कृता इति गायनीकृताः जनेनेति शेषः (10 तत्पु० ) शारिकाः = 'मैना' इति माषायां प्रतिद्धाः पक्षिविशेषाश्च स्वरः कण्ठध्वनिः अमृतमिवेत्युपमित तत्पु० तेन ( तम् नलम् ) उपजगुः = अस्तुवन्नित्यर्थः // 103 // ___ व्याकरण -अध्याप्य अधि+vs+णिच् + ल्यप् / उपजगुः उप+/गै+लिट प्र० ब० / पौरुषम् पुरुषस्य मावः कर्म वा इति पुरुष+अण। गायनीकृताः गायतीति-/गै+ल्युट ( कर्तरि ) +ङीप गायन्यः अगायन्यः गायन्यः सम्पद्यमानाः कृता इति गायन+वि+/+क्त कर्मणि / हिन्दी-भृत्यों द्वारा उस ( नल-स्तुति ) हेतु सिखा-पढ़ाकर उस (नल ) के वन में छोड़े हुये चतुर तोते उस ( नल) की स्तुति कर रहे थे और उसी तरह उस ( नल ) के शौर्य को गायिकायें बनाई हुई मैनायें अमृत-जैसे स्वर से उत्त ( नल ) का ( शौर्य ) गान कर रही थीं // 103 // ___ टिप्पणो–'स्वरामृत' में लुप्तोपमा और सारे श्लोक में स्वमावोक्ति है, क्योंकि पढ़ाए सिखाये तोते और मैनायें स्वमावतः ऐसा करते ही हैं / शब्दालंकार वृत्त्यनुपास है / / 103 / / इतीष्टगन्धाढ्यमटन्नसौ वनं पिकोपगीतोऽपि शुकस्तुतोऽपि च / भचिन्दतामोदमरं बहिश्चरं विदर्मसुभ्रूविरहेश नान्तरम् // 104 // अन्वयः-इति इष्ट-गन्धाढ्यम् वनम् अटन् पिकोपगीतः अपि शुक-स्तुतः अपि च असौ बहश्वरम् मामोद मरम् अविन्दत, विदर्भसुभ्र -विरहेण आन्तरम् ( आमोद-मरम् ) न ( भविन्दत ) / . . टीका-इति एवं प्रकारेण इष्टः = अमीष्टः प्रिय इति यावत् यः गन्धः = सौरमम् (कर्मधा०) तेन माढ्यम् = समृद्धम् ( तृ० तत्पु० ) अभीष्ट-सौरभपूर्णमित्यर्थः वनम् = काननम् अटन्-भ्रमन् पिके = कोकिलेः उपगीतः स्तुतः ( तृ० तत्पु० ) अपि शुकैः = कीरैः स्मृतः= स्तुतिविषयीकृतः अपि प्रसौनल: वहिश्चरम् = बाद्यम् आमोदस्य सौरभस्य भरम् = अतिशयम् अविन्दत = प्राप्नोत् , ( किन्तु ) विदर्भाणाम् सुभ्रः वैदी सुन्दरी दमयन्तीत्यर्थः (10 तत्पु० ) तस्याः विरहेण = वियोगेन प्रान्तरम् आन्तरिकम् प्रामोदस्य आनन्दस्य भरम= अतिशयम् न अविन्दत ( आमोदो हर्ष-गन्धयोः इति विश्वः) आनन्दस्य वाह्यसामग्रयां विद्यमानायामपि नको विरहकारयात् हृदये आनन्दं प्रापेति मावः / / 104 // - व्याकरण-इष्ट/इष्+क्त कर्मवाच्य / अन् / अट् + शत्। बहिश्वरम् बहिः चरतीति बहिस्+/चर्+ट / आन्तरम् अन्तरस्येदमिति अन्तर+अण् / हिन्दी-इस प्रकार अमीष्ट ( प्रिय ) गन्ध से भरपूर वन में भ्रमण करता हुआ ( और ) कोयकों से गाया एवं तोतों से स्तुति किया जाता हुआ.मी वह ( नल ) बाहरी अत्यधिक प्रामोद ( सौरम) प्राप्त कर रहा था, ( किन्तु ) विदर्भ देश की सुन्दरी के विरह के कारण भीतरी अत्यधिक आमोद (आनन्द ) नहीं / / 104 / / टिपणी-यहाँ आनन्द के कारण के होते-होते मी भानन्द-रूप कार्य के न होने से विशेषोक्ति है। भिन्न भिन्न आमोदों में अमेदाध्यवसाय करने से अतिशयोक्ति भी है // 104 / / . करेण मीनं निजकेतनं दधद् गुमालबालाम्बुनिवेशशङ्कया। व्यतर्क सर्वर्तुघने वने मधुं स मित्रमत्रानुसरनिव स्मरः // 105 //

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164