________________ प्रथमः सर्गः 89 - गायिकाः कृता इति गायनीकृताः जनेनेति शेषः (10 तत्पु० ) शारिकाः = 'मैना' इति माषायां प्रतिद्धाः पक्षिविशेषाश्च स्वरः कण्ठध्वनिः अमृतमिवेत्युपमित तत्पु० तेन ( तम् नलम् ) उपजगुः = अस्तुवन्नित्यर्थः // 103 // ___ व्याकरण -अध्याप्य अधि+vs+णिच् + ल्यप् / उपजगुः उप+/गै+लिट प्र० ब० / पौरुषम् पुरुषस्य मावः कर्म वा इति पुरुष+अण। गायनीकृताः गायतीति-/गै+ल्युट ( कर्तरि ) +ङीप गायन्यः अगायन्यः गायन्यः सम्पद्यमानाः कृता इति गायन+वि+/+क्त कर्मणि / हिन्दी-भृत्यों द्वारा उस ( नल-स्तुति ) हेतु सिखा-पढ़ाकर उस (नल ) के वन में छोड़े हुये चतुर तोते उस ( नल) की स्तुति कर रहे थे और उसी तरह उस ( नल ) के शौर्य को गायिकायें बनाई हुई मैनायें अमृत-जैसे स्वर से उत्त ( नल ) का ( शौर्य ) गान कर रही थीं // 103 // ___ टिप्पणो–'स्वरामृत' में लुप्तोपमा और सारे श्लोक में स्वमावोक्ति है, क्योंकि पढ़ाए सिखाये तोते और मैनायें स्वमावतः ऐसा करते ही हैं / शब्दालंकार वृत्त्यनुपास है / / 103 / / इतीष्टगन्धाढ्यमटन्नसौ वनं पिकोपगीतोऽपि शुकस्तुतोऽपि च / भचिन्दतामोदमरं बहिश्चरं विदर्मसुभ्रूविरहेश नान्तरम् // 104 // अन्वयः-इति इष्ट-गन्धाढ्यम् वनम् अटन् पिकोपगीतः अपि शुक-स्तुतः अपि च असौ बहश्वरम् मामोद मरम् अविन्दत, विदर्भसुभ्र -विरहेण आन्तरम् ( आमोद-मरम् ) न ( भविन्दत ) / . . टीका-इति एवं प्रकारेण इष्टः = अमीष्टः प्रिय इति यावत् यः गन्धः = सौरमम् (कर्मधा०) तेन माढ्यम् = समृद्धम् ( तृ० तत्पु० ) अभीष्ट-सौरभपूर्णमित्यर्थः वनम् = काननम् अटन्-भ्रमन् पिके = कोकिलेः उपगीतः स्तुतः ( तृ० तत्पु० ) अपि शुकैः = कीरैः स्मृतः= स्तुतिविषयीकृतः अपि प्रसौनल: वहिश्चरम् = बाद्यम् आमोदस्य सौरभस्य भरम् = अतिशयम् अविन्दत = प्राप्नोत् , ( किन्तु ) विदर्भाणाम् सुभ्रः वैदी सुन्दरी दमयन्तीत्यर्थः (10 तत्पु० ) तस्याः विरहेण = वियोगेन प्रान्तरम् आन्तरिकम् प्रामोदस्य आनन्दस्य भरम= अतिशयम् न अविन्दत ( आमोदो हर्ष-गन्धयोः इति विश्वः) आनन्दस्य वाह्यसामग्रयां विद्यमानायामपि नको विरहकारयात् हृदये आनन्दं प्रापेति मावः / / 104 // - व्याकरण-इष्ट/इष्+क्त कर्मवाच्य / अन् / अट् + शत्। बहिश्वरम् बहिः चरतीति बहिस्+/चर्+ट / आन्तरम् अन्तरस्येदमिति अन्तर+अण् / हिन्दी-इस प्रकार अमीष्ट ( प्रिय ) गन्ध से भरपूर वन में भ्रमण करता हुआ ( और ) कोयकों से गाया एवं तोतों से स्तुति किया जाता हुआ.मी वह ( नल ) बाहरी अत्यधिक प्रामोद ( सौरम) प्राप्त कर रहा था, ( किन्तु ) विदर्भ देश की सुन्दरी के विरह के कारण भीतरी अत्यधिक आमोद (आनन्द ) नहीं / / 104 / / टिपणी-यहाँ आनन्द के कारण के होते-होते मी भानन्द-रूप कार्य के न होने से विशेषोक्ति है। भिन्न भिन्न आमोदों में अमेदाध्यवसाय करने से अतिशयोक्ति भी है // 104 / / . करेण मीनं निजकेतनं दधद् गुमालबालाम्बुनिवेशशङ्कया। व्यतर्क सर्वर्तुघने वने मधुं स मित्रमत्रानुसरनिव स्मरः // 105 //