SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरिते टीका-विलास-विलासः- क्रीडा तस्मै वापी=दोधिका ( च० तरपु० ) तस्याः तटे =तीरे / 10 तत्पु० ) ये वीचयः तरङ्गाः ( स० तत्पु० ) तेषाम् वादनात् वाद्य व्यापारात पिकानाम् = कोकिलानाम् पाले: पंके: गीतेः- गानात् / 10 तत्पु० ) अथवा पिकाश्च भलयः=भ्रमराश्चेति ( इन्द्रः ) तेषां गीतेः शिखिनाम् मयूराणाम् यत् लास्थम् = नृत्यम् ( 10 तत्पु० ) तस्य लाघवात् नैपुण्यात् ( 10 तत्पु०) तौयत्रिकम् = वाद्य-गीत-नृत्यम् ('वौर्यत्रिक नृत्य-गोतवाद्यम्' इत्यमरः) एतत् त्रयं संगीतमप्युच्यते यथोक्तम्-'गीतं वाद्यं नर्तनश्च त्रयं संगीतमुच्यते'। वने = कानने अपि तम् नलम् आराध% सेवितवान् / भाग्यं भजतीति भाग्यभाक् = ( उपपद तत्पु० ) माग्यशाली जन:व्यक्तिः क्व कुत्र मोगम् = सुखम् न प्राप्नोति लमते अपितु सर्वत्रेवाप्नोतीति क'कुः / भाग्यका. रणात् यः सुखी स यत्र कुत्रापि गच्छति सुखमेव लभते यश्च दुःखी स यत्र कुत्रापि गच्छति दुःखमेव लमते इति भावः // 102 // व्याकरण-लास्यम् लसितुं योग्यमिति/लस्+ण्यत् / लाघवात् लघोः (निपुणस्य ) भाव इति लघु+अण् / तौर्यत्रिकम् त्रयाणां समूह इति त्रिकम् ( त्रि+कन् तूर्यस्य वाद्य विशेषस्येदमिति तौर्यम् ( अण ) तुरही का शब्द उसके साथ गीत और नृत्य भी जोड़ कर एतेषां त्रिकम् तौर्यत्रिकम् भाक/ मज+विप् कर्तरि / हिन्दी-विलास हेतु ( बनी ) बावड़ी के किनारों पर तरंगों के बने, कोयल समूह के गाने तथा मोरों की नृत्य-निपुणता से बना ( त्रिक-रूप ) संगीत बन में भी उस ( नल ) को सेवा कर रहा था। भाग्यशाली व्यक्ति कहाँ सुख नहीं पाता है ? / / 102 / / टिप्पणी-राज-भवन में नल को प्रसन्न करने हेतु मानवीय संगीत तो चलता ही रहता था किन्तु वन में भी प्राकृतिक संगीत उसे प्रसन्न रखने में कोई कसर नहीं छोड़ता था अर्थात् प्रकृति भी उसे रिझाती रहती थी। 'बनेऽपि' में अपि शब्द कैमुत्य न्याय से और जगह की तो बात हो क्या' इस अर्थ को बतलाता है, इसलिये अर्थापत्ति है, नल की आराधना की कल्पना करने से गम्योत्प्रेक्षा है और चौथे पाद में प्रतिपादित सामान्य बात से ऊपर नल वाली विशेष बात का समर्थन करने से अर्थान्तर न्यास है। साथ में वृत्त्यनुपास मिलाकर इन चारों अलंकारों की यहाँ संसृष्टि बन जाती है किन्तु काकु वक्रोक्ति के साथ अर्थान्तर न्यास का एकवाचकानुप्रवेश-संकर रहेगा / / 103 / / ' तदर्थमध्याप्य जनेन तद्वने शुका विमुक्ताः पटवस्तमस्तुवन् / स्वरामृतेनोपजगुश्च सारिकास्तथैव तत्पौरुषगायनीकृतः // 103 // अन्धयः-जनेन तदर्थम् अध्याप्य तदने विमुक्ताः पटवः शुकाः तम् अस्तुवन् ; तथा एव च तत् पौरुष-गायनीकृताः शारिकाः स्वरामृतेन ( तम् ) उपनगुः / टीका-जनेन = भृत्यजनेन तस्मै = नलाय नलस्तुतये इत्यर्थः तदर्थम् - ( तच् शब्देन अर्थस्य चतुर्थ्यां नित्यसमासः ) अध्याप्य = पाठयित्वा तस्य = नलस्य बने = विलासकानने विमुका / स्यक्ताः पटवः = निपुणाः स्फुटोच्चारणा इत्यर्थः शुकाः = कीराः तम् = नलम् अस्तुवन् = स्तुतिमकुर्वन् ) तथा एव = तेनैव प्रकारेण तस्य = नलस्य पौरुषम् = शौर्यम् (10 तत्पु०) तस्य गायिन्यः
SR No.032783
Book TitleNaishadhiya Charitam 01
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1997
Total Pages164
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy