________________ नैषधीयचरिते भन्धयः-सः निज-केतनम् मीनम् द्रुमालवालाम्बु-निवेश-शङ्कया करेण दपत् सर्वर्तु-धने अत्र वने मित्रम् मधुम् अनुसरन् स्मर इन व्यतकिं ( लोकैः ) / टीका-सः=नल: निजं = स्वकीयम् केतनम् = चिह्नम् =वजमिति यावत् (कर्मधा० ) मीनम् =मत्स्यम् द्रमाणाम् = वृक्षाणाम् यानि प्रालवालानि=आवागः (10 तत्पु० ) 'स्यादालवालमावालमावापः' इत्यमरः ) तेषु यत् अम्बु = जलम् तस्मिन् निवेश:=प्रवेशः ( उभयत्र स० तत्पु. ) तस्य शङ्कया=भयेन (10 तत्पु० ) अयं मोनः जले प्रवेक्ष्यतीति शङ्कयेत्यर्थः करेण = हस्तेन दधत् = धारयन् सव च ते ऋतवः ( कर्मधा० ) तैः घने पूर्णे (तृ. तत्पु०) अत्र=अस्मिन् वने= कानने मित्रम्स खायम् मधुम्% वसन्तम् अनुसरन् = अविष्यन्नित्यर्थः स्मरः = कामदेव व व्यतर्कि-अमन्यत लोकरिति शेषः। राशो हस्ते सामुद्रिकशास्त्रानुसारं चक्रवति-चिह्न मत्स्य आसोत तदेव वास्तवं निज-केतनं मत्स्यं हस्ते धारयन् राजा कामदेव इव प्रतोपते स्मेति मावः // 105 // व्याकरण-केतनम् = केत्यते ( शायते ) अनेनेति / कत् +लुट करणे / आलवालम् श्रालय+ते ( खन्यते ) इति आ+Vलुञ्+आलच् ( ओणादिक)। दधVधा+शत ( 'नाभ्यस्ताच्छतुः' पा० 7.1.78 ) से नुम् निषेध / व्यतर्किवि /तक् +लुङ् कर्मवाच्य / हिन्दी-वह ( नल ) अपने चिह्न मत्स्य को बावली के जल में प्रवेश कर जाने की शंका से हाथ में धारण किये, सभी ऋतुओं से परिपूर्ण इस कानन में अपने मित्र ( वसन्त ) को ढूँढता हुआ मदन जैसा प्रतीत हो रहा था // 10 // टिप्पणी-राजा के हाथ में मत्स्य की रेखा थो जी चक्रवर्ती का चिह्न मानी जाती है। उस पर कवि ने कल्पना की है कि वह कामदेव है जो अपना भत्स्य रूप ध्वज अपने हाथ में इसलिए पकड़े हुए हैं कि यह कहीं बावली के जल में न घुस जाय / पानी का जीव जो ठहरा। इसलिए रेखारूप मत्स्य को ध्वज-रूप मत्स्य बनाकर नल पर कामदेव की कल्पना करने से उत्प्रेक्षा है, जिससे नल अत्यन्त सुन्दर युवा है-यह वस्तु धन निकल रही है / "मित्र' 'मत्रा' में छेक और अन्यय वृत्त्यनुप्रास है / / 105 / लताबलालास्यकलागुरुस्तरुप्रनगन्धोत्करपश्यतोहरः / असेवतामुं मधुगन्धवारिणि प्रणीतलीलाप्लवनो वनानिलः // 106 // . ___ अन्वयः-लता गुरुः, तरु''हरः मधुगन्धवारिणि प्रणीत-झीला-प्लवनः वनानिलाः अमुम् असेवत। टीका:-लताः= वल्लय एव अबलाः = नायः (कर्मधा० ) तासाम् लास्यम् = नृत्यम् (10 तत्पु० ) एव क जा=विद्या ( कर्मधा० ) तस्याः गुरुः= शिक्षकः (10 तत्पु० ) लता नर्तयन्नित्यर्थः तरूणाम् = वृक्षाणाम् यानि प्रसूनानि =पुष्पाणि तेषां यो गन्धः सौरभम् तस्य य उत्करः= समूहः तस्य पश्यतोहरः= चोरः ( सर्वत्र प० तत्पु० ) मधु = मकरन्दः एव गन्ध-वारि-(कर्मधा०) गन्धयुक्तो वारि गन्धवारि ( मध्यमपदलोपो स० ) तस्मिन् प्रणीतम् = कृतम् लीला-उवनम् = लोलावगाहन ( कर्मधा० ) लीलया = विलासेन प्लवनम् = ( तृ० तत्पु० ) जलक्रीडेत्यर्थः येन