________________ प्रथमः सर्गः / 65 अपश्यत् / अङ्गुलिनिदेशपूर्वकम् मालाकारो राजानं फल-पुष्पसौन्दर्यमदर्शयदिति मावः / / 76 // व्याकरण-अधिपः अधिकं पाति रक्षतीति अविपा+कः ( उपपद तत्पु० ) सम्मुखस्था सम्मुखे तिष्ठतीति सम्मुख+/स्था+कः। वनपालः पालयतीति पाल् +अच् कर्तरि पाल: वनस्य पाक इति / निवेद्यमानम् नि+/विद् +पिच् + शानच ( कर्मवाच्य ) / कामनीयकम् कमनी. यस्य भाव इति कमनीय+वुञ्, 'वु' को अक। __हिन्दी-तदनन्तर उस राजा ने फूल और फल की ओर गंगुलि किये हाथ वाले माली द्वारा बताई जा रही कानन की सुन्दरता देखी / / 76 / / टिप्पणी-यथावस्तु प्रतिपादन होने से यहाँ जाति अथवा स्त्रमावोक्ति अलंकार है / शम्दालंकार वृत्त्यनुप्रास है // 76 / / फलानि पुष्पाणि च पल्लवे करे वयोऽतिपातोद्गतवातवेपिते / स्थितैः समादाय महर्षिवार्धकाद् वने तदातिथ्यमशिक्षि शाखिमिः // 77 // अन्वयः-वयोऽ... पिते पल्लवे करे फलानि घुष्पाणि च समादाय स्थितेः वने शाखिभिः महर्षिबार्धकात् तदातिथ्यम् अशिस्मि / ___टीका-वयो-बयसाम्=पक्षिषाम् अतिपातेन उपरिउड्डयनेन (10 तत्पु०) सद्गतः उत्थितः उत्पन्न इत्यर्थः ( त० तत्पु० ) यो धातः वायुः ( कर्मधा० ) तेन वेपिते कम्पिते (त० तत्पु० ) अथ व वयसः यौवनस्य अतिपाते अतिक्रमे उद्गतो यो वातः वायु-विकारः तेन वेपिते पल्लवे किसलये एव करे हस्ते अथ च करे एव पल्लवे पल्लवसदृशहस्ते इत्यर्थः फलानि पुष्पाणि कुसुमानि च समादाय गृहोस्खा स्थितः वने कानने शाखिमिः वृक्षः अथ च श्लेषवशात् तृतीयां पञ्चम्या परिवर्त्य शाखिनः वेदानां माध्यन्दिनादिशाखा अनुसरताम् महर्षीणाम् महानश्च ते ऋषयः मुनयः ( कर्मधा०) तेषाम् वाधकात वृद्ध समूहात् तस्य नठस्य भातिथ्यम् अतिथि-सत्कारः पूजादिरित्यर्थः अशिक्षि शिक्षितम् (श्वेत्युत्प्रेक्षायाम् ) भयं मावः यथा वात-व्याधि-कम्पित-करे फळ-पुष्पमादाय तत्तच्छाखाध्यायिनो महर्षयो रायः सत्कारं कुर्वन्तिस्म तथैव वृक्षा अपि पवनप्रकम्पिन पल्लव-गत-फल-पुष्पैः राशः आतिथ्यम् अकुर्वन् / एतेन वने वृक्षाः फल-पुष्पमरिता आसन् , तत्र वृद्ध. महर्षयश्चापि तिष्ठन्ति स्मेति सूचितं भवति। 77 // व्याकरण-प्रतिपात: पतनं पात:/पत्+घञ् मावे अतिशयितः पातः अतिपातः (प्रादितत्पु०)। वेपित/ +क्त कर्मणि / वाधकम् वृद्धानां समूह इति वृद्ध+बु बु को अक / मही णाम् वार्धकम् यह षष्ठो-तत्पुरुष यहाँ नहीं होना चाहिये था, क्योंकि वृद्ध शब्द के साथ तद्धित बृत्ति हुई है, इसलिये उसके एकदेश-भूत वृद्ध से 'महर्षि' का सम्बन्ध अनुपपन्न है अर्थात महर्षयन ते वृद्धाश्च तेषां समूहः ऐसा नहीं बनता / अगतिक गति से यहाँ 'शिव-मागवत' की तरह ही समास मानना पड़ेगा / शाखिनः शाखा ऐषामस्तीति शाखा' इन् / यद्यपि मत्वर्थ इन् अदन्तों से ही होता है, तथापि (ब्रीधादिभ्यश्च पा० 5 / 2 / 116) 'वनमाली' आदि की तरह यहाँ आकारान्त से भी इन् हुआ है / मातिथ्यम् अतिथये इदम् इति अतिथि+भ्य: / प्रशिकि/शि +लुङ कर्मवाच्य। हिन्दी-वयों ( पक्षियों ) के ऊपर उड़ जाने के कारण उत्पन्न वात (पवन ) से हिले हुये 'पल्लव-रूप हाथ में फल और पुष्पों को रखे वन स्थित वृक्षों ने वय ( तारुण्य ) के चले जाने के