Book Title: Naishadhiya Charitam 01
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 106
________________ प्रथमः सर्गः / 65 अपश्यत् / अङ्गुलिनिदेशपूर्वकम् मालाकारो राजानं फल-पुष्पसौन्दर्यमदर्शयदिति मावः / / 76 // व्याकरण-अधिपः अधिकं पाति रक्षतीति अविपा+कः ( उपपद तत्पु० ) सम्मुखस्था सम्मुखे तिष्ठतीति सम्मुख+/स्था+कः। वनपालः पालयतीति पाल् +अच् कर्तरि पाल: वनस्य पाक इति / निवेद्यमानम् नि+/विद् +पिच् + शानच ( कर्मवाच्य ) / कामनीयकम् कमनी. यस्य भाव इति कमनीय+वुञ्, 'वु' को अक। __हिन्दी-तदनन्तर उस राजा ने फूल और फल की ओर गंगुलि किये हाथ वाले माली द्वारा बताई जा रही कानन की सुन्दरता देखी / / 76 / / टिप्पणी-यथावस्तु प्रतिपादन होने से यहाँ जाति अथवा स्त्रमावोक्ति अलंकार है / शम्दालंकार वृत्त्यनुप्रास है // 76 / / फलानि पुष्पाणि च पल्लवे करे वयोऽतिपातोद्गतवातवेपिते / स्थितैः समादाय महर्षिवार्धकाद् वने तदातिथ्यमशिक्षि शाखिमिः // 77 // अन्वयः-वयोऽ... पिते पल्लवे करे फलानि घुष्पाणि च समादाय स्थितेः वने शाखिभिः महर्षिबार्धकात् तदातिथ्यम् अशिस्मि / ___टीका-वयो-बयसाम्=पक्षिषाम् अतिपातेन उपरिउड्डयनेन (10 तत्पु०) सद्गतः उत्थितः उत्पन्न इत्यर्थः ( त० तत्पु० ) यो धातः वायुः ( कर्मधा० ) तेन वेपिते कम्पिते (त० तत्पु० ) अथ व वयसः यौवनस्य अतिपाते अतिक्रमे उद्गतो यो वातः वायु-विकारः तेन वेपिते पल्लवे किसलये एव करे हस्ते अथ च करे एव पल्लवे पल्लवसदृशहस्ते इत्यर्थः फलानि पुष्पाणि कुसुमानि च समादाय गृहोस्खा स्थितः वने कानने शाखिमिः वृक्षः अथ च श्लेषवशात् तृतीयां पञ्चम्या परिवर्त्य शाखिनः वेदानां माध्यन्दिनादिशाखा अनुसरताम् महर्षीणाम् महानश्च ते ऋषयः मुनयः ( कर्मधा०) तेषाम् वाधकात वृद्ध समूहात् तस्य नठस्य भातिथ्यम् अतिथि-सत्कारः पूजादिरित्यर्थः अशिक्षि शिक्षितम् (श्वेत्युत्प्रेक्षायाम् ) भयं मावः यथा वात-व्याधि-कम्पित-करे फळ-पुष्पमादाय तत्तच्छाखाध्यायिनो महर्षयो रायः सत्कारं कुर्वन्तिस्म तथैव वृक्षा अपि पवनप्रकम्पिन पल्लव-गत-फल-पुष्पैः राशः आतिथ्यम् अकुर्वन् / एतेन वने वृक्षाः फल-पुष्पमरिता आसन् , तत्र वृद्ध. महर्षयश्चापि तिष्ठन्ति स्मेति सूचितं भवति। 77 // व्याकरण-प्रतिपात: पतनं पात:/पत्+घञ् मावे अतिशयितः पातः अतिपातः (प्रादितत्पु०)। वेपित/ +क्त कर्मणि / वाधकम् वृद्धानां समूह इति वृद्ध+बु बु को अक / मही णाम् वार्धकम् यह षष्ठो-तत्पुरुष यहाँ नहीं होना चाहिये था, क्योंकि वृद्ध शब्द के साथ तद्धित बृत्ति हुई है, इसलिये उसके एकदेश-भूत वृद्ध से 'महर्षि' का सम्बन्ध अनुपपन्न है अर्थात महर्षयन ते वृद्धाश्च तेषां समूहः ऐसा नहीं बनता / अगतिक गति से यहाँ 'शिव-मागवत' की तरह ही समास मानना पड़ेगा / शाखिनः शाखा ऐषामस्तीति शाखा' इन् / यद्यपि मत्वर्थ इन् अदन्तों से ही होता है, तथापि (ब्रीधादिभ्यश्च पा० 5 / 2 / 116) 'वनमाली' आदि की तरह यहाँ आकारान्त से भी इन् हुआ है / मातिथ्यम् अतिथये इदम् इति अतिथि+भ्य: / प्रशिकि/शि +लुङ कर्मवाच्य। हिन्दी-वयों ( पक्षियों ) के ऊपर उड़ जाने के कारण उत्पन्न वात (पवन ) से हिले हुये 'पल्लव-रूप हाथ में फल और पुष्पों को रखे वन स्थित वृक्षों ने वय ( तारुण्य ) के चले जाने के

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164