Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 712
________________ 12. 261 26] महाभारते * [12. 261. 50 न वीरपत्नी विहरेत नारी श्रेयस्कामः प्रत्यवोचमार्जवान्न विवक्षया / ___ न चापि नारीमनृतावाह्वयीत / इमं च संशयं घोरं भगवान्प्रब्रवीतु मे // 38 भार्याव्रतं ह्यात्मनि धारयीत प्रत्यक्षमिह पश्यन्तो भवन्तः सत्पथे स्थिताः।। तथास्योपस्थद्वारगुप्तिभवेत // 26 किमत्र प्रत्यक्षतमं भवन्तो यदुपासते।। द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः। अन्यत्र तर्कशास्त्रेभ्य आगमाच्च यथागमम् // 39 उपस्थमुदरं बाहू वाक्चतुर्थी स वै द्विजः // 27 आगमो वेदवादस्तु तर्कशास्त्राणि चागमः / मोघान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युत / यथागममुपासीत आगमस्तत्र सिध्यति / किं तस्य तपसा कार्य किं यज्ञेन किमात्मना // 28 सिद्धिः प्रत्यक्षरूपा च दृश्यत्यागमनिश्चयात् // 40 अनुत्तरीयवसनमनुपस्तीर्णशायिनम् / / नौ वीव निबद्धा हि स्रोतसा सनिबन्धना। बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः / / 29 द्वियमाणा कथं विप्र कबींस्तारयिष्यति। द्वंद्वारामेषु सर्वेषु य एको रमते मुनिः। एतद्भवीतु भगवानुपपन्नोऽस्म्यधीहि भोः // 41 परेषामननुध्यायंसं देवा ब्राह्मणं विदुः // 30 नैव त्यागी न संतुष्टो नाशोको न निरामयः। येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या। न निर्विवित्सो नावृत्तो नापवृत्तोऽस्ति कश्चन // 42 गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः / / 31 भवन्तोऽपि च हृष्यन्ति शोचन्ति च यथा वयम्। अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः। इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु // 43 सर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः // 32 एवं चतुर्णा वर्णानामाश्रमाणां प्रवृत्तिषु / नान्तरेणानुजानन्ति वेदानां यत्क्रियाफलम् / / एकमालम्बमानानां निर्णये किं निरामयम् // 44 अनुज्ञाय च तत्सर्वमन्यद्रोचयतेऽफलम् / / 33 कपिल उवाच / फलवन्ति च कर्माणि व्युष्टिमन्ति ध्रुवाणि च / यद्यदाचरते शास्त्रमथ सर्वप्रवृत्तिषु / विगुणानि च पश्यन्ति तथा कान्तिकानि च / / 34 यस्य यत्र ह्यनुष्ठानं तत्र तत्र निरामयम् // 45 गुणाश्चात्र सुदुर्जया ज्ञाताश्चापि सुदुष्कराः / सर्वं पावयते ज्ञानं यो ज्ञानं ह्यनुवर्तते / अनुष्ठिताश्चान्तवन्त इति त्वमनुपश्यसि // 35 ज्ञानादपेत्य या वृत्तिः सा विनाशयति प्रजाः // 46 स्यूमरश्मिरुवाच / भवन्तो ज्ञानिनो नित्यं सर्वतश्च निरागमाः / यथा च वेदप्रामाण्यं त्यागश्च सफलो यथा। ऐकात्म्यं नाम कश्चिद्धि कदाचिदभिपद्यते // 4 // तौ पन्थानावुभौ व्यक्तौ भगवंस्तद्रवीहि मे // 36 शास्त्रं ह्यबुवा तत्त्वेन केचिद्वादबला जनाः / कपिल उवाच / कामद्वेषाभिभूतत्वादहंकारवशं गताः // 48 प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताः / याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः / प्रत्यक्षं तु किमत्रास्ति यद्भवन्त उपासते // 37 ब्रह्मस्तेना निरारम्भा अपक्कमतयोऽशिवाः // 49 स्यूमरश्मिरुवाच / वैगुण्यमेव पश्यन्ति न गुणाननुयुञ्जते / स्यूमरश्मिरहं ब्रह्मञ्जिज्ञासार्थमिहागतः / तेषां तमःशरीराणां तम एव परायणम् // 50 -2340 -

Loading...

Page Navigation
1 ... 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864