Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 773
________________ 12. 298. 11] शान्तिपर्व [12. 299. 11 पृथिवी वायुराकाशमापो ज्योतिश्च पश्चमम् // 11 महात्मभिरनुप्रोक्तां कालसंख्यां निबोध मे // 26 एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु। इति श्रीमहाभारते शान्तिपर्वणि श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् // अष्टनवत्यधिकद्विशततमोऽध्यायः॥ 298 // शब्दस्पर्शी च रूपं च रसो गन्धस्तथैव च / वाक्च हस्तो च पादौ च पायुमेंहें तथैव च // 13 याज्ञवल्क्य उवाच / एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु / अव्यक्तस्य नरश्रेष्ठ कालसंख्यां निबोध मे / बुद्धीन्द्रियाण्यथैतानि सविशेषाणि मैथिल // 14 पञ्च कल्पसहस्राणि द्विगुणान्यहरुच्यते // 1 मनः षोडशकं प्राहुरध्यात्मगतिचिन्तकाः / रात्रिरेतावती चास्य प्रतिबुद्धो नराधिप / त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः // 15 सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम् // 2 अव्यक्ताञ्च महानात्मा समुत्पद्यति पार्थिव / ततो ब्रह्माणमसृजद्धैरण्याण्डसमुद्भवम् / प्रथमं सर्गमित्येतदाहुः प्राधानिकं बुधाः // 16 सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम // 3 महतश्चाप्यहंकार उत्पद्यति नराधिप / संवत्सरमुषित्वाण्डे निष्क्रम्य च महामुनिः / द्वितीयं सर्गमित्याहुरेतद्बुद्ध्यात्मकं स्मृतम् // 17 संदधेऽधं महीं कृत्स्नां दिवमधू प्रजापतिः // 4 अहंकाराच्च संभूतं मनो भूतगुणात्मकम् / द्यावापृथिव्योरित्येष राजन्वेदेषु पठ्यते / तृतीयः सर्ग इत्येष आहंकारिक उच्यते // 18 तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः // 5 मनसस्तु समुद्भूता महाभूता नराधिप / एतस्यापि च संख्यानं वेदवेदाङ्गपारगैः / चतुर्थ सर्गमित्येतन्मानसं परिचक्षते / / 19 दश कल्पसहस्राणि पादोनान्यहरुच्यते / शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च / रात्रिमेतावतीं चास्य प्राहुरध्यात्मचिन्तकाः // 6 पश्चमं सर्गमित्याहुभौतिक भूतचिन्तकाः // 20 सृजत्यहंकारमृषिर्भूतं दिव्यात्मकं तथा / श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पश्चमम् / चतुरश्चापरान्पुत्रान्देहात्पूर्व महानृषिः / सर्ग तु षष्ठमित्याहुवहुचिन्तात्मकं स्मृतम् // 21 ते वै पितृभ्यः पितरः श्रूयन्ते राजसत्तम // 7 अधः श्रोत्रेन्द्रियग्राम उत्पद्यति नराधिप / देवाः पितृणां च सुता देवैर्लोकाः समावृताः / सप्तमं सर्गमित्याहुरेतदैन्द्रियकं स्मृतम् // 22 चराचरा नरश्रेष्ठ इत्येवमनुशुश्रुम // 8 ऊर्ध्वस्रोतस्तथा तिर्यगुत्पद्यति नराधिप / परमेष्ठी त्वहंकारोऽसृजद्भूतानि पञ्चधा / अष्टमं सर्गमित्याहुरेतदार्जवकं बुधाः // 23 पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् // 9 तिर्यक्स्रोतस्त्वधःस्रोत उत्पद्यति नराधिप / एतस्यापि निशामाहुस्तृतीयमिह कुर्वतः / नवमं सर्गमित्याहुरेतदार्जवकं बुधाः // 24 पञ्च कल्पसहस्राणि तावदेवाहरुच्यते // 10 एतानि नव सर्गाणि तत्त्वानि च नराधिप / शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः / चतुर्विंशतिरुक्तानि यथाश्रुतिनिदर्शनात / / 25 एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु / अत ऊधं महाराज गुणस्यैतस्य तत्त्वतः / यैराविष्टानि भूतानि अहन्यहनि पार्थिव // 11 म, भा. 01 -2401

Loading...

Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864