Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 12. 319. 2] शान्तिपर्व [12. 319. 29 धारयामास चात्मानं यथाशास्त्रं महामुनिः / ततः परमधीरात्मा त्रिषु लोकेषु विश्रुतः / पादात्प्रभृतिगात्रेषु क्रमेण क्रमयोगवित् // 2 भास्कर समुदीक्षन्स प्राङ्मुखो वाग्यतोऽगमत् / ततः स प्राङ्मुखो विद्वानादित्ये नचिरोदिते / शब्देनाकाशमखिलं पूरयन्निव सर्वतः // 17 पाणिपादं समाधाय विनीतवदुपाविशत् // 3 तमापतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः / न तत्र पक्षिसंघातो न शब्दो नापि दर्शनम् / संभ्रान्तमनसो राजन्नासन्परमविस्मिताः / यत्र वैयासकि/मान्योक्तुं समुपचक्रमे // 4 पञ्चचूडाप्रभृतयो भृशमुत्फुल्ललोचनाः // 18 स ददर्श तदात्मानं सर्वसङ्गविनिःसृतम् / / दैवतं कतमं ह्येतदुत्तमां गतिमास्थितम् / प्रजहास ततो हासं शुकः संप्रेक्ष्य भास्करम् // 5 सुनिश्चितमिहायाति विमुक्तमिव निःस्पृहम् // 19 स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये। . ततः समतिचक्राम मलयं नाम पर्वतम् / महायोगीश्वरो भूत्वा सोऽत्यकामद्विहायसम् // 6 उर्वशी पूर्वचित्तिश्च यं नित्यमुपसेवते / ततः प्रदक्षिणं कृत्वा देवर्षि नारदं तदा। ते स्म ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम् // 20 निवेदयामास तदा स्वं योगं परमर्षये // 7 अहो बुद्धिसमाधानं वेदाभ्यासरते द्विजे / दृष्टो मार्गः प्रवृत्तोऽस्मि स्वस्ति तेऽस्तु तपोधन / अचिरेणैव कालेन नभश्चरति चन्द्रवत् / त्वत्प्रसादाद्गमिष्यामि गतिमिष्टां महाद्युते // 8 पितृशुश्रूषया सिद्धि संप्राप्तोऽयमनुत्तमाम् // 21 नारदेनाभ्यनुज्ञातस्ततो द्वैपायनात्मजः / पितृभक्तो दृढतपाः पितुः सुदयितः सुतः। अभिवाद्य पुनर्योगमास्थायाकाशमाविशत् // 9 कैलासपृष्ठादुत्पत्य स पपात दिवं तदा / अनन्यमनसा तेन कथं पित्रा विवर्जितः // 22 अन्तरिक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः // 10 उर्वश्या वचनं श्रुत्वा शुकः परमधर्मवित् / तमुद्यन्तं द्विज श्रेष्ठं वैनतेयसमद्युतिम् / उदैक्षत दिशः सर्वा वचने गतमानसः // 23 ददृशुः सर्वभूतानि मनोमारुतरंहसम् // 11 सोऽन्तरिक्षं महीं चैव सशैलवनकाननाम् / व्यवसायेन लोकांस्त्रीन्सर्वान्सोऽथ विचिन्तयन् / आलोकयामास तदा सरांसि सरितस्तथा // 24 आस्थितो दिव्यमध्वानं पावकार्कसमप्रभः // 12 ततो द्वैपायनसुतं बहुमानपुरःसरम् / तमेकमनसं यान्तमव्यग्रमकुतोभयम् / कृताञ्जलिपुटाः सर्वा निरीक्षन्ते स्म देवताः // 25 ददृशुः सर्वभूतानि जङ्गमानीतराणि च // 13 अब्रवीत्तास्तदा वाक्यं शुकः परमधर्मवित् / यथाशक्ति यथान्यायं पूजयांचक्रिरे तदा। पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै // 26 पुष्पवर्षैश्च दिव्यैस्तमवचक्रुर्दिवौकसः // 14 ततः प्रतिवचो देयं सर्वैरेव समाहितः / तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः / एतन्मे स्नेहतः सर्वे वचनं कर्तुमर्हथ // 27 ऋषयश्चैव संसिद्धाः परं विस्मयमागताः // 15 शुकस्य वचनं श्रुत्वा दिशः सवनकाननाः / अन्तरिक्षचरः कोऽयं तपसा सिद्धिमागतः / / समुद्राः सरितः शैलाः प्रत्यूचुस्तं समन्ततः // 28 अधःकायोर्ध्ववक्त्रश्च नेत्रैः समभिवाह्यते // 16 / यथाज्ञापयसे विप्र बाढमेवं भविष्यति / -2497 -
Loading... Page Navigation 1 ... 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864