Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 831
________________ 12. 328. 41] शान्तिपर्व [12. 329.5 ऋषयः प्राहुरेवं मां त्रितकूपाभिपातितम् / योनित्वाच्च परस्परं महयन्तो लोकान्धारयत इति पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम् // 41 ततः स ब्रह्मणः पुत्र आद्यो ऋषिवरत्रितः। इति श्रीमहाभारते शान्तिपर्वणि उत्ततारोदपानाद्वै पृश्निगर्भानुकीर्तनात् / / 42 भष्टाविंशत्यधिकत्रिशततमोऽध्यायः // 28 // सूर्यस्य तपतो लोकानग्नेः सोमस्य चाप्युत / अंशवो ये प्रकाशन्ते मम ते केशसंज्ञिताः / अर्जुन उवाच। सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः // 43 / अग्नीषोमौकथं पूर्वमेकयोनी प्रवर्तितौ / स्वपल्यामाहितो गर्भ उतथ्येन महात्मना / एष मे संशयो जातस्तं छिन्धि मधुसूदन // 1 उतथ्येऽन्तर्हिते चैव कदाचिद्देवमायया / श्रीभगवानुवाच / बृहस्पतिरथाविन्दत्तां पत्नीं तस्य भारत // 44 / हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन / ततो वै तमृषिश्रेष्ठं मैथुनोपगतं तथा / आत्मतेजोद्भवं पार्थ शृणुष्वैकमना मम // 2 उवाच गर्भः कौन्तेय पश्चभूतसमन्वितः // 45 ___ संप्रक्षालनकालेऽतिक्रान्ते चतुर्थे युगसहस्रान्ते पूर्वागतोऽहं वरद नाहस्यम्बां प्रबाधितुम्। / 1 / अव्यक्ते सर्वभूतप्रलये स्थावरजङ्गमे / 2 / एतद्वृहस्पतिः श्रुत्वा चुक्रोध च शशाप च // 46 | ज्योतिर्धरणिवायुरहितेऽन्धे तमसि जलैकार्णवे लोके मैथुनोपगतो यस्मात्त्वयाहं विनिवारितः। / 3 / तम इत्येवाभिभूतेऽसंज्ञकेऽद्वितीये प्रतिष्ठिते तस्मादन्धो जास्यसि त्वं मच्छापान्नात्र संशयः // / 4 / नैव रात्र्यां न दिवसे न सति नासति न स शापादृषिमुख्यस्य दीर्घ तम उपेयिवान् / व्यक्ते नाव्यक्ते व्यवस्थिते / 5 / एतस्यामवस्थायां स हि दीर्घतमा नाम नाम्ना मासीदृषिः पुरा // नारायणगुणाश्रयादक्षयादजरादनिन्द्रियादग्राह्यादसंवेदानवाप्य चतुरः साङ्गोपाङ्गासनातनान् / भवात्सत्यादहिंस्राल्ललामाद्विविधप्रवृत्तिविशेषात् / / अक्षयादजरामरादमूर्तितः सर्वव्यापिनः सर्वकर्तुः प्रयोजयामास तदा नाम गुह्यमिदं मम // 49 शाश्वतात्तमसः पुरुषः प्रादुर्भूतो हरिरव्ययः / 7 // 3 आनुपूर्येण विधिना केशवेति पुनः पुनः / स चक्षुष्मान्समभवद्गौतमश्चाभवत्पुनः // 50 निदर्शनमपि ह्यत्र भवति / 1 / नासीदहो न एवं हि वरदं नाम केशवेति ममार्जुन। रात्रिरासीत् / 2 / न सदासीन्नासदासीत् / / / देवानामथ सर्वेषामृषीणां च महात्मनाम् // 51 तम एव पुरस्तादभवद्विश्वरूपम् / 4 / सा विश्वस्य जननीत्येवमस्यार्थोऽनुभाष्यते / 5 // 4 अग्निः सोमेन संयुक्त एकयोनि मुखं कृतम् / / अग्नीषोमात्मकं तस्माज्जगत्कृत्स्नं चराचरम् // 52 ___तस्येदानीं तमःसंभवस्य पुरुषस्य पद्मयोने ब्रह्मणः प्रादुर्भाषे स पुरुषः प्रजाः सिसक्षमाणो अपि हि पुराणे भवति / 1 / एकयोन्यात्मका- | नेत्राभ्यामग्नीषोमौ ससर्ज / 1 / ततो भूतसर्गे वग्नीषोमौ / 2 / देवाश्चाग्निमुखा इति / 3 / एक- | प्रवृत्ते प्रजाक्रमवशाद्ब्रह्मक्षत्रमुपातिष्ठत् / 2 / यः - 2459 -

Loading...

Page Navigation
1 ... 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864