Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 835
________________ 12. 329. 37] शान्तिपर्व - [12. 329.46 अथेन्द्राणीमभ्यागतां दृष्ट्वोवाच नहुषः पूर्णः स | स्पृशंस्त्रीन्क्रमान्क्रमता विष्णुनाभ्यासादितः / 1 / काल इति / 1 / तं शच्यब्रवीच्छक्रेण यथोक्तम् स भरद्वाजेन ससलिलेन पाणिनोरसि ताडितः स।२। स महर्षियुक्तं वाहनमधिरूढः शचीसमीप- लक्षणोरस्कः संवृत्तः / 2 // 42 मुपागच्छत् / 3 // 37 भृगुणा महर्षिणा शप्तोऽग्निः सर्वभक्षत्वमुपनीतः अथ मैत्रावरुणिः कुम्भयोनिरगस्त्यो महर्षीन्वि / 1 // 43 क्रियमाणांस्तान्नहुषेणापश्यत् / 1 / पद्भयां च तेना अदितिर्वै देवानामन्नमपचदेतद्भुक्त्वासुरान्हनिस्पृश्यत / 2 / ततः स नहुषमब्रवीदकार्यप्रवृत्त पाप ध्यन्तीति / 1 / तत्र बुधो व्रतचर्यासमाप्तावागच्छत् पतस्व महीम् / 3 / सो भव यावद्भूमिर्गिरयश्च / 2 / अदितिं चावोचद्भिक्षा देहीति / 3 / तत्र तिष्ठेयुस्तावदिति / 4 / स महर्षिवाक्यसमकालमेव देवैः पूर्वमेतत्प्राश्यं नान्येनेत्यदितिर्भिक्षां नादात् तस्माद्यानादवापतत् / 5 // 38 / 4 / अथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मअथानिन्द्रं पुनस्त्रैलोक्यमभवत् / 1 / ततो देवा भूतेन विवस्वतो द्वितीये जन्मन्यण्डसंज्ञितस्याण्डं ऋषयश्च भगवन्तं विष्णुं शरणमिन्द्रार्थेऽभिजग्मुः मारितमदित्याः / 5 / स मार्तण्डो विवस्वानभव। 2 / ऊचुश्चैनं भगवन्निद्रं ब्रह्मवध्याभिभूतं त्रातु च्छ्राद्धदेवः / 6 // 44 महसीति / 3 / ततः स वरदस्ताननवीदश्वमेधं यज्ञं __ दक्षस्य वै दुहितरः षष्टिरासन् / 1 / ताभ्यः वैष्णवं शक्रोऽभियजतु / 4 / ततः स्वं स्थानं कश्यपाय त्रयोदश प्रादाहश धर्माय दश मनवे प्राप्स्यतीति / 5 // 39 सप्तविंशतिमिन्दवे / 2 / तासु तुल्यासु नक्षत्राख्यां ततो देवा ऋषयश्चेन्द्रं नापश्यन्यदा तदा शची गतासु सोमो रोहिण्यामभ्यधिकां प्रीतिमकरोत् मूचुर्गच्छ सुभगे इन्द्रमानयस्वेति / 1 / सा पुन / 3 / ततस्ताः शेषाः पल्य ईर्ष्यावत्यः पितुः स्तत्सरः समभ्यगच्छत् / 2 / इन्द्रश्च तस्मात्सरसः समीपं गत्वेममर्थं शशंसुः / 4 / भगवन्नस्मासु समुत्थाय बृहस्पतिमभिजगाम / 3 / बृहस्पतिश्चा-. तुल्यप्रभावासु सोमो रोहिणीमधिकं भजतीति / 5 / श्वमेधं महाक्रतुं शक्रायाहरत् / 4 / ततः कृष्ण सोऽब्रवीद्यक्ष्मैनमावेक्ष्यतीति / 6 // 45 सारङ्गं मेध्यमश्वमुत्सृज्य वाहनं तमेव कृत्वा इन्द्रं दक्षशापात्सोमं राजानं यक्ष्माविवेश / 1 / स मरुत्पतिं बृहस्पतिः स्वस्थानं प्रापयामास / 5 // 40 यक्ष्मणाविष्टो दक्षमगमत् / 2 / दक्षश्चैनमब्रवीन ततः स देवराड्देवैर्ऋषिभिः स्तूयमाननिविष्ट- समं वर्तस इति / 3 / तत्रर्षयः सोममब्रुवन्क्षीयसे पस्थो निष्कल्मषो बभूव / 1 / ब्रह्मवध्यां चतुर्यु यक्ष्मणा / 4 / पश्चिमस्यां दिशि समुद्रे हिरण्यस्थानेषु वनिताग्निवनस्पतिगोषु व्यभजत् / 2 / एव- सरस्तीर्थम् / 5 / तत्र गत्वात्मानमभिषेचयस्वेति मिन्द्रो ब्रह्मतेजःप्रभावोपबृंहितः शत्रुवधं कृत्वा स्व / 6 / अथागच्छत्सोमस्तत्र हिरण्यसरस्तीर्थम् / 7 / स्थान प्रापितः / 3 // 41 | गत्वा चात्मनः स्नपनमकरोत् / 8 / स्नात्वा चाआकाशगङ्गागतश्च पुरा भरद्वाजो महर्षिरुपा- | त्मानं पाप्मनो मोक्षयामास / 9 / तत्र चावभा -2463 -

Loading...

Page Navigation
1 ... 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864