Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 852
________________ 12. 337. 32 ] महाभारते [ 12. 337. 56 निग्रहेण च पापानां साधूनां प्रग्रहेण च // 32 / वीतरागश्च पुत्रस्ते परमात्मा भविष्यति / इमां तपस्विनी सत्यां धारयिष्यामि मेदिनीम् / महेश्वरप्रसादेन नैतद्वचनमन्यथा // 46 मया ह्येषा हि ध्रियते पातालस्थेन भोगिना // 33 यं मानसं वै प्रवदन्ति पुत्रं मया धृता धारयति जगद्धि सचराचरम् / ___ पितामहस्योत्तमबुद्धियुक्तम् / तस्मात्पृथ्व्याः परित्राणं करिष्ये संभवं गतः // 34 वसिष्ठमग्र्यं तपसो निधान एवं म चिन्तयित्वा तु भगवान्मधुसूदनः / ___ यश्चापि सूर्य व्यतिरिच्य भाति // 47 रूपाण्यनेकान्यसजत्प्रादुर्भावभवाय सः // 35 तस्यान्वये चापि ततो महर्षिः वाराहं नारसिंहं च वामनं मानुषं तथा / ___ पराशरो नाम महाप्रभावः / एमिर्मया निहन्तव्या दुर्विनीताः सुरारयः // 36 पिता स ते वेदनिधिर्वरिष्ठो भय भूयो जगत्स्रष्टा भोःशब्देनानुनादयन् / ___ महातपा वै तपसो निवासः। .. सरस्वतीमुञ्चचार तत्र सारस्वतोऽभवत् // 37 कानीनगर्भः पितृकन्यकायां भपान्तरतमा नाम सुतो वाक्संभवो विभोः / तस्मादृषेस्त्वं भविता च पुत्रः / / 48 भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः // 38 भूतभव्यभविष्याणां छिन्नसर्वार्थसंशयः / ... तमुवाच नतं मूर्धा देवानामादिरव्ययः / ते ह्यतिक्रान्तकाः पूर्व सहस्रयुगपर्ययाः // 49 बेदाख्याने श्रुतिः कार्या त्वया मतिमतां वर / तांश्च सर्वान्मयोद्दिष्टान्द्रक्ष्यसे तपसान्वितः। : तस्मात्कुरु यथाज्ञप्तं मयैतद्वचनं मुने // 39 पुनर्द्रक्ष्यसि चानेकसहस्रयुगपर्ययान् // 50 तेन भिन्नास्तदा वेदा मनोः स्वायंभुवेऽन्तरे / अनादिनिधनं लोके चक्रहस्तं च मां मुने। ततस्तुतोष भगवान्हरिस्तेनास्य कर्मणा / अनुध्यानान्मम मुने नैतद्वचनमन्यथा / / 51 तपसा च सुतप्तेन यमेन नियमेन च // 40 शनैश्चरः सूर्यपुत्रो भविष्यति मनुर्महाम् / श्रीभगवानुवाच / तस्मिन्मन्वन्तरे चैव सप्तर्षिगणपूर्वकः / मन्वन्तरेषु पुत्र त्वमेवं लोकप्रवर्तकः / त्वमेव भविता वत्स मत्प्रसादान्न संशयः / / 52 भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः / / 41 व्यास उवाच / पुनस्तिष्ये च संप्राप्ते कुरवो नाम भारताः। एवं सारस्वतमृषिमपान्तरतमं सदा / भविष्यन्ति महात्मानो राजानः प्रथिता भुवि // उक्त्वा वचनमीशानः साधयस्वेत्यथाब्रवीत् // 53 तेषां स्वत्तः प्रसूतानां कुलभेदो भविष्यति / सोऽहं तस्य प्रसादेन देवस्य हरिमेधसः / परस्परविनाशार्थ त्वामृते द्विजसत्तम // 43 अपान्तरतमा नाम ततो जातोऽऽज्ञया हरेः / तत्राप्यनेकधा वेदान्भेत्स्यसे तपसान्वितः / पुनश्च जातो विख्यातो वसिष्ठकुलनन्दनः // 54 कृष्णे युगे च संप्राप्ते कृष्णवर्णो भविष्यसि // 44 / तदेत्कथितं जन्म मया पूर्वकमात्मनः / धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा।। नारायणप्रसादेन तथा नारायणांशजम् // 55 भविष्यसि तपोयुक्तो न च रागाद्विमोक्ष्यसे // 45 / मया हि सुमहत्तप्तं तपः परमदारुणम् / -2480 -

Loading...

Page Navigation
1 ... 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864