Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 857
________________ 12. 342. 12] शान्तिपर्व [12. 344.1 मातरं पितरं केचिच्छुश्रूषन्तो दिवं गताः। गुणैरनवमैर्युक्तः समस्तैरामिकामिकैः // 8 अहिंसया परे स्वर्ग सत्येन च तथा परे // 12 प्रकृत्या नित्यसलिलो नित्यमध्ययने रतः। आहवेऽभिमुखा केचिनिहताः स्विद्दिवं गताः। तपोदमाभ्यां संयुक्तो वृत्तेनानवरेण च // 9 केचिदुञ्छव्रतैः सिद्धाः स्वर्गमार्गसमाश्रिताः // 13 यज्वा दानरुचिः क्षान्तो वृत्ते च परमे स्थितः / केचिदध्ययने युक्ता वेदव्रतपराः शुभाः / सत्यवागनसूयुश्च शीलवानभिसंश्रितः॥ 10 बुद्धिमन्तो गताः स्वर्गं तुष्टात्मानो जितेन्द्रियाः॥१४ शेषान्नभोक्ता वचनानुकूलो आर्जवेनापरे युक्ता निहतानार्जवर्जनैः / ___हितार्जवोत्कृष्टकृताकृतज्ञः। ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः // 15 अवैरकृद्भूतहिते नियुक्तो एवं बहुविधैर्लोके धर्मद्वारैरनावृतैः / गङ्गाहदाम्भोऽभिजनोपपन्नः // 11 ममापि मतिराविना मेघलेखेव वायुना // 16 इति श्रीमहाभारते शान्तिपर्वणि इति श्रीमहाभारते शान्तिपर्वणि त्रिचत्वारिंशदधिकत्रिशततमोऽध्यायः // 343 // द्विचत्वारिंशदधिकत्रिशततमोऽध्यायः॥३४२॥ ब्राह्मण उवाच / ' अतिथिरुवाच / अतिभारोद्यतस्यैव भारापनयनं महत् / उपदेशं तु ते विप्र करिष्येऽहं यथागमम् / पराश्वासकरं वाक्यमिदं मे भवतः श्रुतम् // 1 गुरुणा मे यथाख्यातमर्थतस्तच्च मे शृणु // 1 अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम् / यत्र पूर्वाभिसर्गेण धर्मचक्र प्रवर्तितम् / तृषितस्य च पानीयं क्षुधार्तस्य च भोजनम् // 2 नैमिषे गोमतीतीरे तत्र नागाह्वयं पुरम् // 2 ईप्सितस्येव संप्राप्तिरन्नस्य समयेऽतिथेः / समलिंदशैस्तत्र इष्टमासीहिजर्षभ / एषितस्यात्मनः काले वृद्धस्येव सुतो यथा // 3 योन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः // 3 मनसा चिन्तितस्येव प्रीतिस्निग्धस्य दर्शनम् / कृताधिवासो धर्मात्मा तत्र चक्षुःश्रवा महान् / प्रह्लादयति मां वाक्यं भवता यदुदीरितम् // 4 पद्मनाभो महाभागः पद्म इत्येव विश्रुतः // 4 दत्तचक्षुरिवाकाशे पश्यामि विमृशामि च। स वाचा कर्मणा चैव मनसा च द्विजर्षभ / प्रज्ञानवचनाद्योऽयमुपदेशो हि मे कृतः / प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः // 5 बाढमेवं करिष्यामि यथा मां भाषते भवान् // 5 साम्ना दानेन भेदेन दण्डेनेति चतुर्विधम् / इहेमां रजनी साधो निवसस्व मया सह / विषमस्थं जनं स्वं च चक्षुर्ध्यानेन रक्षति / / 6 प्रभाते यास्यति भवान्पर्याश्वस्तः सुखोषितः / तमभिक्रम्य विधिना प्रष्टुमर्हसि काङ्क्षितम् / असौ हि भगवान्सूर्यो मन्दरश्मिरवाङ्मुखः // 6 स ते परमकं धर्म नमिथ्या दर्शयिष्यति // 7 भीष्म उवाच / स हि सर्वातिथि गो बुद्धिशास्त्रविशारदः। ततस्तेन कृतातिथ्यः सोऽतिथिः शत्रुसूदन / - 2485 -

Loading...

Page Navigation
1 ... 855 856 857 858 859 860 861 862 863 864