Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 856
________________ 12. 340. 9] महाभारते [ 12. 342. 11 न ह्यस्यविदितं लोके देवर्षे तव किंचन / 342 श्रुतं वाप्यनुभूतं वा दृष्टं वा कथयस्व मे // 9 ब्राह्मण उवाच। तस्मै राजन्सुरेन्द्राय नारदो वदतां वरः। समुत्पन्नाभिधानोऽस्मि वाड्माधुर्येण तेऽनघ / आसीनायोपपन्नाय प्रोक्तवान्विपुलां कथाम् // 10 मित्रतामभिपन्नस्त्वां किंचिद्वक्ष्यामि तच्छृणु।। 1 यथा येन च कल्पेन स तस्मै द्विजसत्तमः / गृहस्थधर्म विप्रेन्द्र कृत्वा पुत्रगतं त्वहम् / / कथां कथितवान्पृष्टस्तथा त्वमपि मे शृणु // 11 धर्म परमकं कुर्यां को हि मार्गो भवेहिज // 2 इति श्रीमहाभारते शान्तिपर्वणि अहमात्मानमात्मस्थमेक एवात्मनि स्थितः / चत्वारिंशदधिकत्रिशततमोऽध्यायः // 340 // कर्तुं काङ्खामि नेच्छामि बद्धः साधारणैर्गुणैः // 3 341 यावदेवानतीतं मे वयः पुत्रफलाश्रितम। .. भीष्म उवाच। तावदिच्छामि पाथेयमादातुं पारलौकिकम् // 4 आसीत्किल कुरुश्रेष्ठ महापद्मे पुरोत्तमे / अस्मिन्हि लोकसंताने परं पारमभीप्सतः / / गङ्गाया दक्षिणे तीरे कश्चिद्विप्रः समाहितः // 1 उत्पन्ना मे मतिरियं कुतो धर्ममयः प्लवः / / 5 सौम्यः सोमान्वये वेदे गताध्वा छिन्नसंशयः / समुह्यमानानि निशम्य लोके धर्मनित्यो जितक्रोधो नित्यतृप्तो जितेन्द्रियः // 2 ___ निर्यात्यमानानि च सात्त्विकानि / अहिंसानिरतो नित्यं सत्यः सज्जनसंमतः। दृष्ट्वा च धर्मध्वजकेतुमालां न्यायप्राप्तेन वित्तेन स्वेन शीलेन चान्वितः / / 3 ___ प्रकीर्यमाणामुपरि प्रजानाम् // 6 ज्ञातिसंबन्धिविपुले मित्रापाश्रयसंमते / न मे मनो रज्यति भोगकाले कुले महति विख्याते विशिष्टां वृत्तिमास्थितः // 4 ___ दृष्ट्वा यतीन्द्रार्थयतः परत्र। स पुत्रान्बहुलान्दृष्ट्वा विपुले कर्मणि स्थितः / तेनातिथे बुद्धिवलाश्रयेण कुलधर्माश्रितो राजन्धर्मचर्यापरोऽभवत् // 5 धर्मार्थतत्त्वे विनियुद्ध मां त्वम् // 7 ततः स धर्म वेदोक्तं यथाशास्त्रोक्तमेव च / शिष्टाचीणं च धर्म च त्रिविधं चिन्त्य चेतसा // 6 भीष्म उवाच। किं नु मे स्याच्छुभं कृत्वा किं क्षमं किं परायणम् / सोऽतिथिर्वचनं तस्य श्रुत्वा धर्माभिलाषिणः / इत्येवं खिद्यते नित्यं न च याति विनिश्चयम् / 7 . प्रोवाच वचनं श्क्ष्णं प्राज्ञो मधुरया गिरा / / 8 तस्यैवं खिद्यमानस्य धर्म परममास्थितः / अहमप्यत्र मुह्यामि ममाप्येष मनोरथः। / कदाचिदतिथिः प्राप्तो ब्राह्मणः सुसमाहितः॥ 8 न च संनिश्चयं यामि बहुद्वारे त्रिविष्टपे // 9 स तस्मै सक्रियां चक्रे क्रियायुक्तेन हेतुना / केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः / विश्रान्तं चैनमासीनमिदं वचनमब्रवीत् // 9 वानप्रस्थाश्रम केचिद्गार्हस्थ्यं केचिदाश्रिताः // 10 राजधर्माश्रयं केचित्केचिदात्मफलाश्रयम् / . इति श्रीमहाभारते शान्तिपर्वणि एकचत्वारिंशदधिकत्रिशततमोऽध्यायः // 341 // गुरुचर्याश्रयं केचित्केचिद्वाक्यं यमाश्रयम् // 11 -2484 -

Loading...

Page Navigation
1 ... 854 855 856 857 858 859 860 861 862 863 864