Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 860
________________ 12. 348. 1] महाभारते [12. 349. 5 348 रोषः संकल्पजः साध्वि दग्धो वाचाग्निना त्वया // नाग उवाच / न च रोषादहं साध्वि पश्येयमधिकं तमः / अथ ब्राह्मणरूपेण कं तं समनुपश्यसि / यस्य वक्तव्यतां यान्ति विशेषेण भुजंगमाः // 14 दोषस्य हि वशं गत्वा दशग्रीवः प्रतापवान् / मानुषं केवलं विप्रं देवं वाथ शुचिस्मिते // 1 को हि मां मानुषः शक्तो द्रष्टुकामो यशस्विनि / तथा शक्रप्रतिस्पर्धी हतो रामेण संयुगे // 15 संदर्शनरुचिर्वाक्यमाज्ञापूर्व वदिष्यति // 2 अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्दृतम् / / सुरासुरगणानां च देवर्षीणां च भामिनि / धर्षणाद्रोषसंविग्नाः कार्तवीर्यसुता हताः // 16 : ननु नागा महावीर्याः सौरसेयास्तरस्विनः // 3 जामदग्न्येन रामेण सहस्रनयनोपमः / वन्दनीयाश्च वरदा वयमप्यनुयायिनः / संयुगे निहतो रोषात्कार्तवीर्यो महाबलः // 17 तदेष तपसां शत्रः श्रेयसश्च निपातनः / .. मनुष्याणां विशेषेण धनाध्यक्षा इति श्रुतिः // 4 निगृहीतो मया रोषः श्रुत्वैव वचनं तव // 18 नागभार्योवाच / आत्मानं च विशेषेण प्रशंसाम्यनपायिनि / आर्जवेनाभिजानामि नासौ देवोऽनिलाशन / यस्य मे त्वं विशालाक्षि भार्या सर्वगुणान्विता / / एकं त्वस्य विजानामि भक्तिमानतिरोषणः // 5 एष तत्रैव गच्छामि यत्र तिष्ठत्यसौ द्विजः।। स हि कार्यान्तराकाङ्क्षी जलेप्सुः स्तोकको यथा। सर्वथा चोक्तवान्वाक्यं नाकृतार्थः प्रयास्यति // 20 वर्ष वर्षप्रियः पक्षी दर्शनं तव काङ्क्षति // 6 इति श्रीमहाभारते शान्तिपर्वणि न हि त्वा दैवतं किंचिद्विविग्नं प्रतिपालयेत् / अष्टचत्वारिंशदधिकत्रिशततमोऽध्यायः॥ 348 // तुल्ये ह्यभिजने जातो न कश्चित्पर्युपासते // 7 तद्रोषं सहजं त्यक्त्वा त्वमेनं द्रष्टुमर्हसि / आशाछेदेन तस्याद्य नात्मानं दग्धुमर्हसि // 8 भीष्म उवाच / आशया त्वभिपन्नानामकृत्वाश्रुप्रमार्जनम् / स पन्नगपतिस्तत्र प्रययौ ब्राह्मणं प्रति / राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते // 9 तमेव मनसा ध्यायन्कार्यवत्तां विचारयन् // 1 मौनाज्जानफलावाप्तिर्दानेन च यशो महत् / तमभिक्रम्य नागेन्द्रो मतिमान्स नरेश्वर / वाग्मित्वं सत्यवाक्येन परत्र च महीयते // 10 प्रोवाच मधुरं वाक्यं प्रकृत्या धर्मवत्सलः // 2 भूमिप्रदानेन गतिं लभत्याश्रमसंमिताम् / भो भो क्षाम्याभिभाषे त्वां न रोषं कर्तुमर्हसि / नष्टस्यार्थस्य संप्राप्तिं कृत्वा फलमुपाभुते // 11 इह त्वमभिसंप्राप्तः कस्यार्थे किं प्रयोजनम् // 3 अभिप्रेतामसंक्लिष्टां कृत्वाकामवती क्रियाम् / आभिमुख्यादभिक्रम्य स्नेहापृच्छामि ते द्विज / न याति निरयं कश्चिदिति धर्मविदो विदुः // 12 विविक्ते गोमतीतीरे किं वा त्वं पर्युपाससे // 4 नाग उवाच / ब्राह्मण उवाच / अभिमानेन मानो मे जातिदोषेण वै महान् / / धर्मारण्यं हि मां विद्धि नागं द्रष्टुमिहागतम् / - 2488 -

Loading...

Page Navigation
1 ... 858 859 860 861 862 863 864