Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 838
________________ 12. 830. 38] महाभारते [12. 830. 68 क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः // 38 श्रीभगवानुवाच / कण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान् / तयोः संलमयोयुद्धे रुद्रनारायणात्मनोः / जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः।। उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वेऽभवंस्तदा // 51 सप्तजातिषु मुख्यत्वाद्योगानां संपदं गतः // 39 नागृह्णात्पावकः शुभ्रं मखेषु सुहुतं हविः / पुराहमात्मजः पार्थः प्रथितः कारणान्तरे। वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम् // धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः // 40 देवारजस्तमश्चैव समाविविशतुस्तदा। नरनारायणौ पूर्व तपस्तेपतुरव्ययम् / वसुधा संचकम्पेऽथ नभश्च विपफाल ह // 53 धर्मयानं समारूढौ पर्वते गन्धमादने // 41 निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनाच्युतः / तत्कालसमयं चैव दक्षयज्ञो बभूव ह / अगाच्छोषं समुद्रश्च हिमवांश्च व्यशीर्यत // 54 न चैवाकल्पयद्भागं दक्षो रुद्रस्य भारत // 42 तस्मिन्नेवं समुत्पन्ने निमित्त पाण्डुनन्दन। .. ततो दधीचिवचनाद्दक्षयज्ञमपाहरत् / ब्रह्मा वृतो देवगणैर्ऋषिभिश्च महात्मभिः / ससर्ज शूलं क्रोधेन प्रज्वलन्तं मुहुर्मुहुः // 43 आजगामाशु तं देशं यत्र युद्धमवर्तत // 55 तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम् / साञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः / .. आवयोः सहसागच्छद्वदर्याश्रममन्तिकात् / उवाच वचनं रुद्रं लोकानामस्तु वै शिवम् / वेगेन महता पार्थ पतन्नारायणोरसि // 44 न्यस्यायुधानि विश्वेश जगतो हितकाम्यया // 56 ततः स्वतेजसाविष्टाः केशा नारायणस्य ह / यदक्षरमथाव्यक्तमीशं लोकस्य भावनम् / बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान् // 45 कूटस्थं कर्तृनिद्वंद्वमकर्तेति च यं विदुः / / 57 तच्च शूलं विनिर्धूतं हुंकारेण महात्मना / व्यक्तिभावगतस्यास्य एका मूर्तिरियं शिवा। जगाम शंकरकरं नारायणसमाहतम् // 46 नरो नारायणश्चैव जाती धर्मकुलोद्वहौ // 58 अथ रुद्र उपाधावत्तावृषी तपसान्वितौ / तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ / तत एनं समुद्भूतं कण्ठे जग्राह पाणिना / अहं प्रसादजस्तस्य कस्मिंश्चित्कारणान्तरे। नारायणः स विश्वात्मा तेनास्य शितिकण्ठता // 47 त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः // 59 अथ रुद्रविघातार्थमिषीकां जगृहे नरः। मया च साधं वरदं विबुधैश्च महर्षिभिः / मत्रैश्च संयुयोजाशु सोऽभवत्परशुर्महान् // 48 प्रसादयाशु लोकानां शान्तिर्भवतु माचिरम् // 60 क्षिप्तश्च सहसा रुद्रे खण्डनं प्राप्तवास्तदा।। ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन् / ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात् // 49 प्रसादयामास ततो देवं नारायणं प्रभुम् / शरणं च जगामाद्यं वरेण्यं वरदं हरिम् // 61 अर्जुन उवाच / ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः / अस्मिन्युद्धे तु वार्ष्णेय त्रैलोक्यमथने तदा। प्रीतिमानभवत्तत्र रुद्रेण सह संगतः // 62 जयं कः प्राप्तवास्तत्र शंसैतन्मे जनार्दन // 50 / ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः -2466 -

Loading...

Page Navigation
1 ... 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864