Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 848
________________ 12. 336. 11] महाभारते [ 12. 336. 36 एतमर्थ महाराज पृष्टः पार्थेन नारदः / जगत्स्रष्टुमना देवो हरिनारायणः स्वयम् / ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः॥ चिन्तयामास पुरुषं जगत्सर्गकर प्रभुः // 24 गुरुणा च ममाप्येष कथितो नृपसत्तम / अथ चिन्तयतस्तस्य कर्णाभ्यां पुरुषः सूतः / यथा तु कथितस्तत्र नारदेन तथा शृणु // 12 प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः // 25 यदासीन्मानसं जन्म नारायणमुखोद्गतम् / सूज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा / ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम् / श्रेयस्तव विधास्यामि बलं तेजश्च सुव्रत // 2 // तेन धर्मेण कृतवान्दैवं पित्र्यं च भारत // 13 धर्मं च मत्तो गृहीष्व सात्वतं नाम नामतः।। फेनपा ऋषयश्चैव तं धर्म प्रतिपेदिरे / तेन सर्व कृतयुगं स्थापयस्व यथाविधि // 27 वैखानसाः फेनपेभ्यो धर्ममेतं प्रपेदिरे / ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे / वैखानसेभ्यः सोमस्तु ततः सोऽन्तर्दधे पुनः॥१४ धर्म चायं स जग्राह सरहस्यं ससंग्रहम् / .. यदासीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप। आरण्यकेन सहितं नारायणमुखोद्गतम् // 28 तदा पितामहात्सोमादेतं धर्ममजानत / उपदिश्य ततो धर्म ब्रह्मणेऽमिततेजसे / नारायणात्मकं राजन्रुद्राय प्रददौ च सः // 15 / तं कार्तयुगधर्माणं निराशीःकर्मसंज्ञितम् / .. ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप। जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम् // 29 वालखिल्यानृषीन्सन्धिर्ममेतमपाठयत् / ततोऽथ वरदो देवो ब्रह्मलोकपितामहः। अन्तर्दघे ततो भूयस्तस्य देवस्य मायया // 16 असृजत्स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान् // 30 तृतीयं ब्रह्मणो जन्म यदासीद्वाचिकं महत् / ततः प्रावर्तत तदा आदौ कृतयुगं शुभम्। तत्रैष धर्मः संभूतः स्वयं नारायणान्नृप // 17 ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः // सुपर्णो नाम तमृषिः प्राप्तवान्पुरुषोत्तमात् / तेनैवायेन धर्मेण ब्रह्मा लोकविसर्गकृत् / तपसा वै सुतप्तेन दमेन नियमेन च // 18 पूजयामास देवेशं हरि नारायणं प्रभुम् // 32 त्रिः परिक्रान्तवानेतत्सुपर्णो धर्ममुत्तमम् / धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः / यस्मात्तस्माद्तं ह्येतत्रिसौपर्णमिहोच्यते // 19 अध्यापयामास तदा लोकानां हितकाम्यया // 3 // ऋग्वेदपाठपठितं ब्रतमेतद्धि दुश्चरम् / ततः स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप / सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः // 20 अध्यापयत्पुराव्यग्रः सर्वलोकपतिर्विभुः // 34 वायुना द्विपदां श्रेष्ठ प्रथितो जगदायुषा। ततः शङ्खपदश्चापि पुत्रमात्मजमौरसम् / वायोः सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः // दिशापालं सुधर्माणमध्यापयत भारत / तेभ्यो महोदधिश्चैनं प्राप्तवान्धर्ममुत्तमम् / ततः सोऽन्तर्दधे भूयः प्राप्ते त्रेतायुगे पुनः // 35 ततः सोऽन्तर्दधे भूयो नारायणसमाहितः // 22 नासिक्यजन्मनि पुरा ब्रह्मणः पार्थिवोत्तम / यदा भूयः श्रवणजा सृष्टिरासीन्महात्मनः / / धर्ममेतं स्वयं देवो हरिनारायणः प्रभुः / ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु // 23 / उज्जगारारविन्दाक्षो ब्रह्मणः पश्यतस्तदा-॥ 36. -2476 -

Loading...

Page Navigation
1 ... 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864