Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 832
________________ 12. 329. 5] महाभारते [ 12. 329. 16 सोमस्तद्ब्रह्म यद्ब्रह्म ते ब्राह्मणाः / 3 / योऽग्निस्तत्क्षत्रं | नास्ति सत्यात्परो धर्मो नास्ति मातृसमो गुरुः / क्षत्राद्ब्रह्म बलवत्तरम् / 4 / कस्मादिति लोकप्रत्यक्ष- - ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये // 11 गुणमेतत्तद्यथा / 5 / ब्राह्मणेभ्यः परं भूतं नोत्पन्न- नैषामुक्षा वर्धते नोत वाहा पूर्वम् / 6 / दीप्यमानेऽग्नौ जुहोतीति कृत्वा ___न गर्गरो मथ्यते संप्रदाने / ब्रवीमि / 7 / भूतसर्गः कृतो ब्रह्मणा भूतानि च अपध्वस्ता दस्युभूता भवन्ति प्रतिष्ठाप्य त्रैलोक्यं धार्यत इति / 8 // 5 येषां राष्ट्र ब्राह्मणा वृत्तिहीनाः // 12 मत्रवादोऽपि हि भवति / 1 / त्वमग्ने यज्ञानां वेदपुराणेतिहासप्रामाण्यान्नारायणमुखोद्गताः होता विश्वेषाम् / 2 / हितो देवेभिर्मानुषे जने सर्वात्मानः सर्वकर्तारः सर्वभावनाश्च ब्राह्मणाः।१। इति / 3 / निदर्शनं चात्र भवति / 4 / विश्वेषा- वाक्समकालं हि तस्य देवस्य वरप्रदस्य ब्राह्मणाः मग्ने यज्ञानां होतेति / 5 / हितो देवैर्मानुषैर्जगत प्रथमं प्रादुर्भूता ब्राह्मणेभ्यश्च शेषा वर्णाः प्रादुइति / 6 / अग्निहि यज्ञानां होता कर्ता / 7 / भूताः / 2 / इत्थं च सुरासुरविशिष्टा ब्राह्मणा यदा स चाग्निब्रह्म / 8 // 6 मया ब्रह्मभूतेन पुरा स्वयमेवोत्पादिताः सुरासुरन ह्यते मन्त्राद्धवनमस्ति / 1 / न विना पुरुषं महर्षयो भूतविशेषाः स्थापिता निगृहीताश्च / 3 तपः संभवति / 2 / हविर्मत्राणां संपूजा विद्यते // 13 देवमनुष्याणामनेन त्वं होतेति नियुक्तः / 3 / ये ____ अहल्याधर्षणनिमित्तं हि गौतमाद्धरिश्मश्रुताच मानुषा होत्राधिकारास्ते च / / ब्राह्मणस्य हि मिन्द्रः प्राप्तः / 1 / कौशिकनिमित्तं चेन्द्रो मुष्कयाजनं विधीयते क्षत्रवैश्ययोजिात्योः। 5 / तस्मा- वियोग मेषवृषणत्वं चावाप / 2 / अश्विनोहप्रतिब्राह्मणा ह्यग्निभूता यज्ञानुद्वहन्ति / 6 / यज्ञा षेधोद्यतवज्रस्य पुरंदरस्य च्यवनेन स्तम्भितो बाहुः देवांस्तर्पयन्ति देवाः पृथिवीं भावयन्ति / 7 // 7 / 3 / क्रतुवधप्राप्तमन्युना च दक्षेण भूयस्तपसा शतपथे हि ब्राह्मणं भवति / 1 / अग्नौ समिद्धे चात्मानं संयोज्य नेत्राकृतिरन्या ललाटे रुद्रस्योस जुहोति यो विद्वान्ब्राह्मणमुखे दानाहुतिं जुहोति त्पादिता / 4 // 14 / 2 / एवमप्यग्निभूता ब्राह्मणा विद्वांसोऽग्निं भाव- त्रिपुरवधार्थं दीक्षामभ्युपगतस्य रुद्रस्योशनसा यन्ति / 3 / अग्निर्विष्णुः सर्वभूतान्यनुप्रविश्य शिरसो जटा उत्कृत्य प्रयुक्ताः / 1 / ततः प्रादुप्राणान्धारयति / 4 / अपि चात्र सनत्कुमारगीताः भूता भुजगाः / 2 / तैरस्य भुजगैः पीड्यमानः श्लोका भवन्ति / 5 // 8 कण्ठो नीलतामुपनीतः / 3 / पूर्वे च मन्वन्तरे विश्वं ब्रह्मासृजत्पूर्व सर्वादिर्निरवस्करम् / स्वायंभुवे नारायणहस्तबन्धग्रहणान्नीलकण्ठमेव वा ब्रह्मघोषैर्दिवं तिष्ठन्त्यमरा ब्रह्मयोनयः // 9 / 4 // 15 ब्राह्मणानां मतिर्वाक्यं कर्म श्रद्धा तपांसि च / ___ अमृतोत्पादने पुरश्चरणतामुपगतस्याङ्गिरसो बृहधारयन्ति महीं द्यां च शैत्याद्वार्यमृतं यथा // 10 / स्पतेरुपस्पृशतो न प्रसादं गतवत्यः किलापः / / -2460 -

Loading...

Page Navigation
1 ... 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864