Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 12. 327. 99 ] शान्तिपर्व [ 12. 328. 14 सर्वे शिष्याः सुतश्चास्य शुकः परमधर्मवित् // 99 वैशंपायन उवाच। स चास्माकमुपाध्यायः सहास्माभिर्विशां पते / शृणु राजन्यथाचष्ट फल्गुनस्य हरिर्विभुः / चतुर्वेदोद्गताभिश्च ऋम्भिस्तमभितुष्टुवे // 100 प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम् // 3 एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि। नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः / एवं मेऽकथयद्राजन्पुरा द्वैपायनो गुरुः // 101 पृष्टवान्केशवं राजन्फल्गुनः परवीरहा // 4 यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत् / अर्जुन उवाच / नमो भगवते कृत्वा समाहितमना नरः // 102 भगवन्भूतभव्येश सर्वभूतसगव्यय / भवत्यरोगो द्युतिमान्बलरूपसमन्वितः / लोकधाम जगन्नाथ लोकानामभयप्रद // 5 आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् // यानि नामानि ते देव कीर्तितानि महर्षिभिः / कामकामी लभेत्कामं दीर्घमायुरवाप्नुयात् / वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः // 6 ब्राह्मणः सर्ववेदी स्यात्क्षत्रियो विजयी भवेत् / तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव / वैश्यो विपुललाभः स्याच्छूद्रः सुखमवाप्नुयात् // न ह्यन्यो वर्तयेन्नाम्नां निरुक्तं त्वामृते प्रभो // 7 अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् / लमगर्भा विमुच्येत गर्भिणी जनयेत्सुतम् / ___ श्रीभगवानुवाच / वन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत् // 105 ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु / क्षेमेण गच्छेदध्वानमिदं यः पठते पथि / पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन // 8 यो यं कामं कामयते स तमाप्नोति च ध्रुवम् // सांख्ये च योगशास्त्रे च आयुर्वेदे तथैव च / इदं महर्षेर्वचनं विनिश्चितं बहूनि मम नामानि कीर्तितानि महर्षिभिः // 9 __महात्मनः पुरुषवरस्य कीर्तनम् / गौणानि तत्र नामानि कर्मजानि च कानिचित् / समागमं चर्षिदिवौकसामिमं निरुक्तं कर्मजानां च शृणुष्व प्रयतोऽनघ / निशम्य भक्ताः सुसुखं लभन्ते // 107 कथ्यमानं मया तात त्वं हि मेऽधं स्मृतः पुरा // इति श्रीमहाभारते शान्तिपर्वणि नमोऽतियशसे तस्मै देहिनां परमात्मने / सप्तविंशत्यधिकत्रिशततमोऽध्यायः // 327 // नारायणाय विश्वाय निर्गुणाय गुणात्मने // 11 . 328 यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसंभवः / योऽसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च // 12 जनमेजय उवाच / अष्टादशगुणं यत्तत्सत्त्वं सत्त्ववतां वर / अस्तौषीधैरिमं व्यासः सशिष्यो मधुसूदनम् / प्रकृतिः सा परा मह्यं रोदसी योगधारिणी / नामभिर्विविधैरेषां निरुक्तं भगवन्मम // 1 // ऋता सत्यामराजय्या लोकानामात्मसंज्ञिता // 13 वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेहरेः / तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः / श्रुत्वा भवेयं यत्पूतः शरच्चन्द्र इवामलः // 2 | ततो यज्ञश्च यष्टा च पुराणः पुरुषो विराट् / म. भा. 308 -2457 -
Loading... Page Navigation 1 ... 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864