Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 810
________________ 12. 319. 29 ] महाभारते [ 12. 320. 27 ऋषेाहरतो वाक्यं प्रतिवक्ष्यामहे वयम् / / 29 - दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधाकृतम् / इति श्रीमहाभारते शान्तिपर्वणि साधु साध्विति तत्रासीन्नादः सर्वत्र भारत // 13 एकोनविंशत्यधिकत्रिशततमोऽध्यायः // 319 // स पूज्यमानो देवैश्च गन्धर्वैर्ऋषिभिस्तथा / 320 यक्षराक्षससंधैश्च विद्याधरगणैस्तथा // 14 भीष्म उवाच / दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततः। ' इत्येवमुक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः / आसीत्किल महाराज शुकाभिपतने तदा // 15 प्रातिष्ठत शुकः सिद्धिं हित्वा लोकांश्चतुर्विधान् // 1 ततो मन्दाकिनी रम्यामुपरिष्टादभिव्रजन् / तमो ह्यष्टविधं हित्वा जहौ पश्चविधं रजः। शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम् // 16 ततः सत्त्वं जहौ धीमांस्तदद्भुतमिवाभवत् // 2 तस्यां क्रीडन्त्यभिरताः स्नान्ति चैवाप्सरोगणाः / ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गवर्जिते / शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः // 17 ब्रह्मणि प्रत्यतिष्ठत्स विधूमोऽग्निरिव ज्वलन् // 3 तं प्रक्रमन्तमाज्ञाय पिता स्नेहसमन्वितः / उल्कापाता दिशां दाहा भूमिकम्पास्तथैव च / उत्तमा गतिमास्थाय पृष्ठतोऽनुससार ह // 18 प्रादुर्भूताः क्षणे तस्मिंस्तदद्भुतमिवाभवत् // 4 शुकस्तु मारुतादूर्ध्वं गतिं कृत्वान्तरिक्षगाम् / द्रुमाः शाखाश्च मुमुचुः शिखराणि च पर्वताः / दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा // 19 निर्घातशब्दैश्च गिरिहिमवान्दीर्यतीव ह // 5 महायोगगतिं त्वय्यां व्यासोत्थाय महातपाः / न बभासे सहस्रांशुन जज्वाल च पावकः / निमेषान्तरमात्रेण शुकाभिपतनं ययौ // 20 हृदाश्च सरितश्चैव चुक्षुभुः सागरास्तथा // 6 स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम् / ववर्ष वासवस्तोयं रसवञ्च सुगन्धि च / शशंसुर्ऋषयस्तस्मै कर्म पुत्रस्य तत्तदा / / 21 ववौ समीरणश्चापि दिव्यगन्धवहः शुचिः // 7 ततः शुकेति दीर्पण शैक्षणाक्रन्दितस्तदा / स शृङ्गेऽप्रतिमे दिव्ये हिमवन्मेरुसंभवे / स्वयं पित्रा स्वरेणोच्चैत्रीलँलोकाननुनाद्य वै // 22 संश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये शुभे / / 8 शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः / शतयोजनविस्तारे तिर्यगूवं च भारत / प्रत्यभाषत धर्मात्मा भोःशब्देनानुनादयन् // 23 उदीची दिशमाश्रित्य रुचिरे संददर्श ह // 9 तत एकाक्षरं नादं भो इत्येव समीरयन् / सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः / प्रत्याहरज्जगत्सर्वमुच्चैः स्थावरजङ्गमम् / / 24 ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते / ततः प्रभृति चाद्यापि शब्दानुच्चारितान्पृथक् / अदृश्येतां महाराज तदद्भुतमिवाभवत् // 10 गिरिगह्वरपृष्ठेषु व्याजहार शुकं प्रति // 25 . ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः / अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा / न च प्रतिजघानास्य स गतिं पर्वतोत्तमः // 11 गुणान्संत्यज्य शब्दादीन्पदमध्यगमत्परम् // 26 ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम् / / महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः / गन्धर्वाणामृषीणां च ये च शैलनिवासिनः / / 12 / निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन् // 27 -2438 -

Loading...

Page Navigation
1 ... 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864