Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 825
________________ 12. 828. 118 ] शान्तिपर्व [12. 321. 19 जिज्ञासुर्लभते कामान्भक्तो भक्तगतिं व्रजेत् // 118 ते सहस्रार्चिषं देवं प्रविशन्तीति शुश्रुमः // 6 त्वयापि सततं राजन्नभ्यर्च्यः पुरुषोत्तमः / अहो हि दुरनुष्ठेयो मोक्षधर्मः सनातनः / स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः // यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन् // . ब्रह्मण्यदेवो भगवान्प्रीयतां ते सनातनः। . किं नु ब्रह्मा च रुद्रश्च शक्रश्च बलभित्प्रभुः / युधिष्ठिर महाबाहो महाबाहुर्जनार्दनः // 120 सूर्यस्ताराधिपो वायुरग्निवरुण एव च / वैशंपायन उवाच। आकाशं जगती चैव ये च शेषा दिवौकसः // 8 श्रुत्वैतदाख्यानवरं धर्मराड्जनमेजय। प्रलयं न विजानन्ति आत्मनः परिनिर्मितम् / भ्रातरश्चास्य ते सर्वे नारायणपराभवन् / / 121 ततस्ते नास्थिता मार्ग ध्रुवमक्षयमव्ययम् // 9' जितं भगवता तेन पुरुषेणेति भारत / स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः / नित्यं जप्यपरा भूत्वा सरस्वतीमुदीरयन् // 122 दोषः कालपरीमाणे महानेष क्रियावताम् // 10 यो ह्यस्माकं गुरुः श्रेष्ठः कृष्णद्वैपायनो मुनिः / एतन्मे संशयं विप्र हृदि शल्यमिवार्पितम् / स जगौ परमं जप्यं नारायणमुदीरयन् // 123 | छिन्धीतिहासकथनात्परं कौतूहलं हि मे // 11 गत्वान्तरिक्षात्सततं क्षीरोदममृताशयम् / कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज / पूजयित्वा च देवेशं पुनरायात्स्वमाश्रमम् / / 124 किमर्थं चाध्वरे ब्रह्मन्निज्यन्ते त्रिदिवौकसः // 12 इति श्रीमहाभारते शान्तिपर्वणि ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम / षड्विंशत्यधिकत्रिशततमोऽध्यायः॥ 326 // ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै // 13 - 327 वैशंपायन उवाच / जनमेजय उवाच / अहो गूढतमः प्रश्नस्त्वया पृष्टो जनेश्वर / . कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः। नातप्ततपसा ह्येष नावेदविदुषा तथा। यज्ञधारी च सततं वेदवेदाङ्गवित्तथा // 1 नापुराणविदा चापि शक्यो व्याहर्तुमञ्जसा // 14 निवृत्तं चास्थितो धर्म क्षेमी भागवतप्रियः / हन्त ते कथयिष्यामि यन्मे पृष्टः पुरा गुरुः / प्रवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः // 2 कृष्णद्वैपायनो व्यासो वेदव्यासो महानृषिः // 15 कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः। सुमन्तु मिनिश्चैव पैलश्च सुदृढव्रतः / कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः // 3 अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः // 16 एतं नः संशयं विप्र छिन्धि गुह्यं सनातनम् / एतान्समागतान्सर्वान्पश्च शिष्यान्दमान्वितान् / त्वया नारायणकथा श्रुता वै धर्मसंहिता // 4 शौचाचारसमायुक्ताञ्जितक्रोधाञ्जितेन्द्रियान् / / 17 इमे सब्रह्मका लोकाः ससुरासुरमानवाः / वेदानध्यापयामास महाभारतपश्चमान् / क्रियास्वभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः / मेरौ गिरिवरे रम्ये सिद्धचारणसेविते // 18 मोक्षश्चोक्तस्त्वया ब्रह्मन्निर्वाणं परमं सुखम् // 5 तेषामभ्यस्यतां वेदान्कदाचित्संशयोऽभवत् / ये च मुक्ता भवन्तीह पुण्यपापविवर्जिताः।। एष वै यस्त्वया पृष्टस्तेन तेषां प्रकीर्तितः। -2453 -

Loading...

Page Navigation
1 ... 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864