Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 824
________________ 12. 326. 92 ] महाभारते [ 12. 326. 118 कृत्वा भारावतरणं वसुधाया यथेप्सितम् / समतीतानि राजेन्द्र सर्गाश्च प्रलयाश्च ह // 104 सर्वसात्वतमुख्यानां द्वारकायाश्च सत्तम / सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः / करिष्ये प्रलयं घोरमात्मज्ञातिविनाशनम् // 92 जानाति देवप्रवरं भूयश्चातोऽधिकं नृप / कर्माण्यपरिमेयानि चतुर्मूर्तिधरो ह्यहम् / परमात्मानमीशानमात्मनः प्रभवं तथा // 105 कृत्वा लोकान्गमिष्यामि स्वानहं ब्रह्मसत्कृतान् / / ये त्वन्ये ब्रह्मसदने सिद्धसंघाः समागताः / हंसो हयशिराश्चैव प्रादुर्भावा द्विजोत्तम / तेभ्यस्तच्छ्रावयामास पुराणं वेदसंमितम् // 106 यदा वेदश्रुतिर्नष्टा मया प्रत्याहृता तदा / तेषां सकाशात्सूर्यश्च श्रुत्वा वै भावितात्मनाम् / / सवेदाः सश्रुतीकाश्च कृताः पूर्वं कृते युगे // 94 / आत्मानुगामिनां ब्रह्म श्रावयामास भारत / / 100 अतिक्रान्ताः पुराणेषु श्रुतास्ते यदि वा क्वचित् / षट्षष्टिर्हि सहस्राणि ऋषीणां भावितात्मनाम् / अतिक्रान्ताश्च बहवः प्रादुर्भावा ममोत्तमाः।। सूर्यस्य तपतो लोकानानिर्मिता ये पुरःसराः / / / लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः // तेषामकथयत्सूर्यः सर्वेषां भावितात्मनाम् // 108 न ह्येतद्ब्रह्मणा प्राप्तमीदृशं मम दर्शनम् / सूर्यानुगामिभिस्तात ऋषिभिस्तैर्महात्मभिः / यत्त्वया प्राप्तमद्येह एकान्तगतबुद्धिना // 96 मेरौ समागता देवाः श्राविताश्चेदमुत्तमम् // 109 एतत्ते सर्वमाख्यातं ब्रह्मन्भक्तिमतो मया। देवानां तु सकाशाद्वै ततः श्रुत्वासितो द्विजः / पुराणं च भविष्यं च सरहस्यं च सत्तम // 97 श्रावयामास राजेन्द्र पितॄणां मुनिसृत्तमः // 110 एवं स भगवान्देवो विश्वमूर्तिधरोऽव्ययः / मम चापि पिता तात कथयामास शंतनुः / एतावदुक्त्वा वचनं तत्रैवान्तरधीयत // 98 ततो मर्यंतच्छ्रुत्वा च कीर्तितं तव भारत // 111 नारदोऽपि महातेजाः प्राप्यानुग्रहमीप्सितम् / सुरैर्वा मुनिभिर्वापि पुराणं यैरिदं श्रुतम् / नरनारायणौ द्रष्टुं प्राद्रवद्वदराश्रमम् // 99. सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः // 112 इदं महोपनिषदं चतुर्वेदसमन्वितम्। इदमाख्यानमार्षेयं पारंपर्यागतं. नृप / सांख्ययोगकृतं तेन पश्चरात्रानुशब्दितम् // 100 नावासुदेवभक्ताय त्वया देयं कथंचन / / 113 नारायणमुखोद्गीतं नारदोऽश्रावयत्पुनः / मत्तोऽन्यानि च ते राजन्नपाख्यानशतानि वै / ब्रह्मणः सदने तात यथा दृष्टं यथा श्रुतम् // 101 यानि श्रुतानि धाणि तेषां सारोऽयमुद्धृतः // युधिष्ठिर उवाच / सुरासुरैर्यथा राजन्निर्मथ्यामृतमुद्धृतम् / एतदाश्चर्यभूतं हि माहात्म्यं तस्य धीमतः / / एवमेतत्पुरा विप्रैः कथामृतमिहोद्धृतम् // 115 किं ब्रह्मा न विजानीते यतः शुश्राव नारदात् // . यश्चेदं पठते नित्यं यश्चेदं शृणुयान्नरः / पितामहो हि भगवांस्तस्मादेवादनन्तरः / एकान्तभावोपगत एकान्ते सुसमाहितः / / 116 कथं स न विजानीयात्प्रभावममितौजसः // 103 / प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः / भीष्म उवाच / स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः // 110 महाकल्पसहस्राणि महाकल्पशतानि च / मुच्येदार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् / -2452 -

Loading...

Page Navigation
1 ... 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864