Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 826
________________ 12. 327. 19] महाभारते [12. 327.49 ततः श्रुतो मया चापि तवाख्येयोऽद्य भारत // 19 / उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः // 32 शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः / वयं हि सृष्टा भगवंस्त्वया वै प्रभविष्णुना। पराशरसुतः श्रीमान्व्यासो वाक्यमुवाच ह // 20 येन यस्मिन्नधीकारे वर्तितव्यं पितामह // 33 मया हि सुमहत्तप्तं तपः परमदारुणम् / योऽसौ त्वया विनिर्दिष्टो अधिकारोऽर्थचिन्तकः / भूतं भव्यं भविष्यच्च जानीयामिति सत्तमाः / / परिपाल्यः कथं तेन सोऽधिकारोऽधिकारिणा // 34 तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च / प्रदिशस्व बलं तस्य योऽधिकारार्थचिन्तकः। नारायणप्रसादेन क्षीरोदस्यानुकूलतः / / 22 एवमुक्तो महादेवो देवांस्तानिदमब्रवीत् // 35 त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम् / साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः। तच्छृणुध्वं यथाज्ञानं वक्ष्ये संशयमुत्तमम् / ममाप्येषा समुत्पन्ना चिन्ता या भवतां मता // 36 यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा / / 23 लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः / . . परमात्मेति यं प्राहुः सांख्ययोगविदो जनाः / कथं बलक्षयो न स्यायुष्माकं ह्यात्मनश्च मे // 37 महापुरुषसंज्ञां स लभते स्वेन कर्मणा // 24 / / इतः सर्वेऽपि गच्छामः शरणं लोकसाक्षिणम् / तस्मात्प्रसूतमव्यक्तं प्रधानं तद्विदबंधाः। महापुरुषमव्यक्तं स नो वक्ष्यति यद्धितम् // 38 अव्यक्ताव्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात् / / 25 ततस्ते ब्रह्मणा सार्धमृषयो बिबुधास्तथा / अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते / क्षीरोदस्योत्तरं कूलं जग्मुर्लोकहितार्थिनः // 39 . योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् / ते तपः समुपातिष्ठन्ब्रह्मोक्तं वेदकल्पितम् / / सोऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः॥२६ स महानियमो नाम तपश्चर्या सुदारुणा // 40 पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् / ऊर्ध्वं दृष्टिर्बाहवश्च एकाग्रं च मनोऽभवत् / अहंकारप्रसूतानि महाभूतानि भारत / / 27 एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः // 41 महाभूतानि सृष्ट्वाथ तद्गुणान्निर्ममे पुनः / दिव्यं वर्षसहस्रं ते तपस्तत्वा तदुत्तमम् / भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तोऽष्ट ताशृणु // 28 शुश्रुवुर्मधुरां वाणी वेदवेदाङ्गभूषिताम् // 42 मरीचिरनिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः / भो भोः सब्रह्मका देवा ऋषयश्च तपोधनाः / वसिष्ठश्च महात्मा वै मनुः स्वायंभुवस्तथा / स्वागतेनाय॑ वः सर्वाश्रावये वाक्यमुत्तमम् // ज्ञेयाः प्रकृतयोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः // विज्ञातं वो मया कार्यं तच्च लोकहितं महत् / वेदान्वेदाङ्गसंयुक्तान्यज्ञान्यज्ञाङ्गसंयुतान् / प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम् // 44 निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः / / सुतप्तं वस्तपो देवा ममाराधनकाम्यया / अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत् // 30 भोक्ष्यथास्य महासत्त्वास्तपसः फलमुत्तमम् // 45 रुद्रो रोषात्मको जातो दशान्यान्सोऽसृजत्स्वयम् / एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः / एकादशैते रुद्रास्तु विकाराः पुरुषाः स्मृताः // 31 यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः // 46 ते रुद्राः प्रकृतिश्चैव सर्वे चैव सुरर्षयः / सर्वे भागान्कल्पयध्वं यज्ञेषु मम नित्यशः / -2454

Loading...

Page Navigation
1 ... 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864