Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 817
________________ 12. 323. 45] शान्तिपर्व [12. 324. 10 नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः // 45 परां गतिमनुप्राप्य इति नैष्ठिकमञ्जसा // 5.. ततोऽस्मान्सुपरिश्रान्तांस्तपसा चापि कर्शितान् / इति श्रीमहाभारते शान्तिपर्वणि उवाच स्वस्थं किमपि भूतं तत्राशरीरकम् // 46 प्रयोविंशत्यधिकत्रिशततमोऽध्यायः // 323 // दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः / ૩ર૪ दृष्टो भवति देवेश एभिर्दृष्टैर्द्विजोत्तमाः // 47 युधिष्ठिर उवाच / गच्छध्वं मुनयः सर्वे यथागतमितोऽचिरात् / / यदा भक्तो भगवत आसीद्राजा महावसुः / न स शक्यो अभक्तेन द्रष्टुं देवः कथंचन // 48 किमर्थं स परिभ्रष्टो विवेश विवरं भुवः // 1 कामं कालेन महता एकान्तित्वं समागतैः / - भीष्म उवाच / शक्यो द्रष्टुं स भगवान्प्रभामण्डलदुर्दशः // 49 अत्राप्युदाहरन्तीममितिहासं पुरातनम् / महत्कार्य तु कर्तव्यं युष्माभिर्द्विजसत्तमाः। ऋषीणां चैव संवादं त्रिदशानां च भारत // 2 इतः कृतयुगेऽतीते विपर्यासं गतेऽपि च // 50 अजेन यष्टव्यमिति देवाः प्राहुर्द्विजोत्तमान् / वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे ततः / स च च्छागो ह्यजो ज्ञेयो नान्यः पशुरिति स्थितिः॥ सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ // 51 ऋषय ऊचुः। ततस्तदद्भुतं वाक्यं निशम्यैवं स्म सोमप / बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः। तस्य प्रसादात्प्राप्ताः स्मो देशमीप्सितमञ्जसा // 52 अजसंज्ञानि बीजानि छागं न घन्तुमर्हथ // 4 , एवं सुतपसा चैव हव्यकव्यैस्तथैव च / नैष धर्मः सतां देवा यत्र वध्येत वै पक्षुः। देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि / इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः // 5 नारायणो महद्भूतं विश्वसुग्घव्यकव्यभुक् // 53 ___ भीष्म उवाच / भीष्म उवाच / तेषां संवदतामेवमृषीणां विबुधैः सह / मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान्वसुः / एवमेकतवाक्येन द्वितत्रितमतेन च / अन्तरिक्षचरः श्रीमान्समप्रबलवाहनः // 6 अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः / तं दृष्ट्वा सहसायान्तं वसुं ते त्वन्तरिक्षगम् / समानीय ततो यज्ञं दैवतं समपूजयत् // 54 ऊचुर्द्विजातयो देवानेष च्छेत्स्यति संशयम् // . समाप्तयज्ञो राजापि प्रजाः पालितवान्वसुः।। यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः / ब्रह्मशापादिवो भ्रष्टः प्रविवेश महीं ततः // 55 . कथं स्विदन्यथा ब्रूयाद्वाक्यमेष महान्वसुः // 8 अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः / एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा। नारायणपरो भूत्वा नारायणपदं जगौ॥ 56 अपृच्छन्सहसाभ्येत्य वसुं राजानमन्तिकात् // 9 तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः / भो राजन्केन यष्टव्यमजेनाहो स्विदौषधैः / महीतलाद्गतः स्थानं ब्रह्मणः समनन्तरम् / एतन्नः संशयं छिन्धि प्रमाणं नो भवान्मतः // 10 -2445 -

Loading...

Page Navigation
1 ... 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864