________________ 12. 323. 45] शान्तिपर्व [12. 324. 10 नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः // 45 परां गतिमनुप्राप्य इति नैष्ठिकमञ्जसा // 5.. ततोऽस्मान्सुपरिश्रान्तांस्तपसा चापि कर्शितान् / इति श्रीमहाभारते शान्तिपर्वणि उवाच स्वस्थं किमपि भूतं तत्राशरीरकम् // 46 प्रयोविंशत्यधिकत्रिशततमोऽध्यायः // 323 // दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः / ૩ર૪ दृष्टो भवति देवेश एभिर्दृष्टैर्द्विजोत्तमाः // 47 युधिष्ठिर उवाच / गच्छध्वं मुनयः सर्वे यथागतमितोऽचिरात् / / यदा भक्तो भगवत आसीद्राजा महावसुः / न स शक्यो अभक्तेन द्रष्टुं देवः कथंचन // 48 किमर्थं स परिभ्रष्टो विवेश विवरं भुवः // 1 कामं कालेन महता एकान्तित्वं समागतैः / - भीष्म उवाच / शक्यो द्रष्टुं स भगवान्प्रभामण्डलदुर्दशः // 49 अत्राप्युदाहरन्तीममितिहासं पुरातनम् / महत्कार्य तु कर्तव्यं युष्माभिर्द्विजसत्तमाः। ऋषीणां चैव संवादं त्रिदशानां च भारत // 2 इतः कृतयुगेऽतीते विपर्यासं गतेऽपि च // 50 अजेन यष्टव्यमिति देवाः प्राहुर्द्विजोत्तमान् / वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे ततः / स च च्छागो ह्यजो ज्ञेयो नान्यः पशुरिति स्थितिः॥ सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ // 51 ऋषय ऊचुः। ततस्तदद्भुतं वाक्यं निशम्यैवं स्म सोमप / बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः। तस्य प्रसादात्प्राप्ताः स्मो देशमीप्सितमञ्जसा // 52 अजसंज्ञानि बीजानि छागं न घन्तुमर्हथ // 4 , एवं सुतपसा चैव हव्यकव्यैस्तथैव च / नैष धर्मः सतां देवा यत्र वध्येत वै पक्षुः। देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि / इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः // 5 नारायणो महद्भूतं विश्वसुग्घव्यकव्यभुक् // 53 ___ भीष्म उवाच / भीष्म उवाच / तेषां संवदतामेवमृषीणां विबुधैः सह / मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान्वसुः / एवमेकतवाक्येन द्वितत्रितमतेन च / अन्तरिक्षचरः श्रीमान्समप्रबलवाहनः // 6 अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः / तं दृष्ट्वा सहसायान्तं वसुं ते त्वन्तरिक्षगम् / समानीय ततो यज्ञं दैवतं समपूजयत् // 54 ऊचुर्द्विजातयो देवानेष च्छेत्स्यति संशयम् // . समाप्तयज्ञो राजापि प्रजाः पालितवान्वसुः।। यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः / ब्रह्मशापादिवो भ्रष्टः प्रविवेश महीं ततः // 55 . कथं स्विदन्यथा ब्रूयाद्वाक्यमेष महान्वसुः // 8 अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः / एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा। नारायणपरो भूत्वा नारायणपदं जगौ॥ 56 अपृच्छन्सहसाभ्येत्य वसुं राजानमन्तिकात् // 9 तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः / भो राजन्केन यष्टव्यमजेनाहो स्विदौषधैः / महीतलाद्गतः स्थानं ब्रह्मणः समनन्तरम् / एतन्नः संशयं छिन्धि प्रमाणं नो भवान्मतः // 10 -2445 -