________________ 12. 324. 11] महामारते [12. 324. 38 स तान्कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः। यज्ञेषु सुहुतां विप्रैर्वसोर्धारां महात्मभिः // 23 कस्य वः को मतः पक्षो ब्रूत सत्यं समागताः॥ 11 प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिरास्पृशेत् / ऋषय ऊचुः। न क्षुत्पिपासे राजेन्द्र भूमेश्छिद्रे भविष्यतः // 2 // धान्यैर्यष्टब्यमित्येष पक्षोऽस्माकं नराधिप / वसोर्धारानुपीतत्वात्तेजसाप्यायितेन च / देवानां तु पशुः पक्षो मतो राजन्वदस्व नः // 12 स देवोऽस्मद्वरात्प्रीतो ब्रह्मलोकं हि नेष्यति // 25 भीष्म उवाच / एवं दत्त्वा वरं राज्ञे सर्वे तत्र दिवौकसः। देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् / गताः स्वभवनं देवा ऋषयश्च तपोधनाः // 26 छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा // 13 चक्रे च सततं पूजां विष्वक्सेनाय भारत / कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः / जप्यं जगौ च सततं नारायणमुखोद्गतम् // 27 ऊचुर्वसु विमानस्थं देवपक्षार्थवादिनम् // 14 तत्रापि पञ्चभिर्यज्ञैः पश्चकालानरिंदम। .. सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत। अयजद्धार सुरपतिं भूमेर्विवरगोऽपि सन् // 28 अद्यप्रभृति ते राजन्नाकाशे विहता गतिः / ततोऽस्य तुष्टो भगवान्भक्त्या नारायणो हरिः / अस्मच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि // अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः // 29 ततस्तस्मिन्मुहूर्तेऽथ राजोपरिचरस्तदा / वरदो भगवान्विष्णुः समीपस्थं द्विजोत्तमम् / अधो वै संबभूवाशु भूमेर्विवरगो नृपः / गरुत्मन्तं महावेगमाबभाषे स्मयन्निव // 30 स्मृतिस्त्वेनं न प्रजहौ तदा नारायणाज्ञया / / 16 / द्विजोत्तम महाभाग गम्यतां वचनान्मम / देवास्तु सहिताः सर्वे वसोः शापविमोक्षणम् / सम्राडाजा वसुर्नाम धर्मात्मा मां समाश्रितः॥३१ चिन्तयामासुरव्यमाः सुकृतं हि नृपस्य तत् / / 17 ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम् / अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना / मानितास्ते तु विप्रेन्द्रास्त्वं तु गच्छ द्विजोत्तम॥३२ अस्य प्रतिप्रियं कार्य सहितै! दिवौकसः // 18 भूमेर्विवरसंगुप्तं गरुडेह ममाज्ञया / इति बुद्धथा व्यवस्याशु गत्वा निश्चयमीश्वराः।। अधश्चरं नृपश्रेष्ठं खेचरं कुरु माचिरम् // 33 ऊचुस्तं हृष्टमनसो राजोपरिचरं तदा // 19 गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान् / ब्रह्मण्यदेवं त्वं भक्तः सुरासुरगुरुं हरिम् / विवेश विवरं भूमेर्यत्रास्ते वाग्यतो वसुः // 34 कामं स तव तुष्टात्मा कुर्याच्छापविमोक्षणम् // 20 / तत एनं समुत्क्षिप्य सहसा विनतासुतः / मानना तु द्विजातीनां कर्तव्या वै महात्मनाम् / उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत // 35 अवश्यं तपसा तेषां फलितव्यं नृपोत्तम // 21 तस्मिन्मुहूर्ते संजज्ञे राजोपरिचरः पुनः / यतस्त्वं सहसा भ्रष्ट आकाशान्मेदिनीतलम् / सशरीरो गतश्चैव ब्रह्मलोकं नृपोत्तमः // 36 एकं त्वनुग्रहं तुभ्यं दद्मो वै नृपसत्तम // 22 / एवं तेनापि कौन्तेय वाग्दोषाद्देवताज्ञया / यावत्त्वं शापदोषेण कालमासिष्यसेऽनघ / / प्राप्ता गतिरयज्वारे द्विजशापान्महात्मना / 30 भूमेर्विवरगो भूत्वा तावन्तं कालमाप्स्यसि। / केवलं पुरुषस्तेन सेवितो हरिरीश्वरः / -2446 -