Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 12. 324. 11] महामारते [12. 324. 38 स तान्कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः। यज्ञेषु सुहुतां विप्रैर्वसोर्धारां महात्मभिः // 23 कस्य वः को मतः पक्षो ब्रूत सत्यं समागताः॥ 11 प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिरास्पृशेत् / ऋषय ऊचुः। न क्षुत्पिपासे राजेन्द्र भूमेश्छिद्रे भविष्यतः // 2 // धान्यैर्यष्टब्यमित्येष पक्षोऽस्माकं नराधिप / वसोर्धारानुपीतत्वात्तेजसाप्यायितेन च / देवानां तु पशुः पक्षो मतो राजन्वदस्व नः // 12 स देवोऽस्मद्वरात्प्रीतो ब्रह्मलोकं हि नेष्यति // 25 भीष्म उवाच / एवं दत्त्वा वरं राज्ञे सर्वे तत्र दिवौकसः। देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् / गताः स्वभवनं देवा ऋषयश्च तपोधनाः // 26 छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा // 13 चक्रे च सततं पूजां विष्वक्सेनाय भारत / कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः / जप्यं जगौ च सततं नारायणमुखोद्गतम् // 27 ऊचुर्वसु विमानस्थं देवपक्षार्थवादिनम् // 14 तत्रापि पञ्चभिर्यज्ञैः पश्चकालानरिंदम। .. सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत। अयजद्धार सुरपतिं भूमेर्विवरगोऽपि सन् // 28 अद्यप्रभृति ते राजन्नाकाशे विहता गतिः / ततोऽस्य तुष्टो भगवान्भक्त्या नारायणो हरिः / अस्मच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि // अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः // 29 ततस्तस्मिन्मुहूर्तेऽथ राजोपरिचरस्तदा / वरदो भगवान्विष्णुः समीपस्थं द्विजोत्तमम् / अधो वै संबभूवाशु भूमेर्विवरगो नृपः / गरुत्मन्तं महावेगमाबभाषे स्मयन्निव // 30 स्मृतिस्त्वेनं न प्रजहौ तदा नारायणाज्ञया / / 16 / द्विजोत्तम महाभाग गम्यतां वचनान्मम / देवास्तु सहिताः सर्वे वसोः शापविमोक्षणम् / सम्राडाजा वसुर्नाम धर्मात्मा मां समाश्रितः॥३१ चिन्तयामासुरव्यमाः सुकृतं हि नृपस्य तत् / / 17 ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम् / अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना / मानितास्ते तु विप्रेन्द्रास्त्वं तु गच्छ द्विजोत्तम॥३२ अस्य प्रतिप्रियं कार्य सहितै! दिवौकसः // 18 भूमेर्विवरसंगुप्तं गरुडेह ममाज्ञया / इति बुद्धथा व्यवस्याशु गत्वा निश्चयमीश्वराः।। अधश्चरं नृपश्रेष्ठं खेचरं कुरु माचिरम् // 33 ऊचुस्तं हृष्टमनसो राजोपरिचरं तदा // 19 गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान् / ब्रह्मण्यदेवं त्वं भक्तः सुरासुरगुरुं हरिम् / विवेश विवरं भूमेर्यत्रास्ते वाग्यतो वसुः // 34 कामं स तव तुष्टात्मा कुर्याच्छापविमोक्षणम् // 20 / तत एनं समुत्क्षिप्य सहसा विनतासुतः / मानना तु द्विजातीनां कर्तव्या वै महात्मनाम् / उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत // 35 अवश्यं तपसा तेषां फलितव्यं नृपोत्तम // 21 तस्मिन्मुहूर्ते संजज्ञे राजोपरिचरः पुनः / यतस्त्वं सहसा भ्रष्ट आकाशान्मेदिनीतलम् / सशरीरो गतश्चैव ब्रह्मलोकं नृपोत्तमः // 36 एकं त्वनुग्रहं तुभ्यं दद्मो वै नृपसत्तम // 22 / एवं तेनापि कौन्तेय वाग्दोषाद्देवताज्ञया / यावत्त्वं शापदोषेण कालमासिष्यसेऽनघ / / प्राप्ता गतिरयज्वारे द्विजशापान्महात्मना / 30 भूमेर्विवरगो भूत्वा तावन्तं कालमाप्स्यसि। / केवलं पुरुषस्तेन सेवितो हरिरीश्वरः / -2446 -
Loading... Page Navigation 1 ... 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864